________________
Acharya Shri Kalassagarsun Gyarmandie
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
टी.अ.का.
वा.रा.भ. ॥१६॥
MR.५०
तत इति । भुजोद्यमनं रथवेगेन दूरगमनात्, अश्रुपूर्णमुखत्वं तदश्रुदर्शनात् । जनं दर्शनार्थमागतम् ॥ ४ ॥ अनुकोश इति । अनुक्रोशः आदरः। दया अनुकम्पा । यथाई स्वामित्वानुगुणम् । वः युष्माभिः । कृतः कृता चेत्यपि द्रष्टव्यम् । दुःखस्य अनुभूयमानस्य दुःखस्य । चिरं चिरकाल विशिष्टत्वम् । पापीयः अशोभनम् । मद्दर्शने भवतां दुःखमभिवर्द्धते अतो गम्यताम्, अर्थसिद्धये गृहकृत्यादिकरणाय ॥५॥त इति । व्यतिष्ठन्त
ततो रुधिरताम्राक्षो भुजमुद्यम्य दक्षिणम् । अश्रुपूर्णमुखो दीनोऽब्रवीज्जानपदं जनम् ॥ ४ ॥ अनुक्रोशो दया चैव यथाई मयिवः कृतः। चिरं दुःखस्य पापीयो गम्यतामर्थसिद्धये॥५॥तेऽभिवाद्य महात्मानं कृत्वा चापि प्रदक्षिणम्। विलपन्तो नराघोरंव्यतिष्ठन्त क्वचित्त्वचित्॥६॥ तथा विलपतां तेषामतृप्तानांच राघवः। अचक्षुर्विषयं प्रायाद्यथार्कः
क्षणदामुखे ॥७॥ ततो धान्यधनोपेतान् दानशीलजनाञ्छिवान् । अकुतश्चिद्भयान रम्यांश्चैत्ययूपसमावृतान् ॥८॥ रामदर्शनाशया शीघ्रं न जग्मुरित्यर्थः ॥६॥ तथेति। विलपतामित्यनादरे षष्ठी । अचक्षुर्विषयं चक्षुर्विषयताभावम् । क्षणदामुखे निशामुखे। ॥७॥ दुस्त्यजामपि राज्यश्रियं तृणीकृत्य गतवान् राम इति द्योतयितुमृषिः कोसलानभिवर्णयति-तत इत्यादिना । धनधान्ययोः प्रयोजनमाह जानपदं जनं स्वदर्शनार्थ तत्रागतं जनम् । अश्वपूर्णमुखो दीन इत्यस्यायं भाव:-'व्यसनेषु मनुष्याणां भृशं भवति दुःखितः' इत्युक्तेः दु:खितजनान् दृष्ट्वा तेषां दुःखनिवारणाय स्वयमप्यश्वपूर्णमुखोऽभूदिति ॥ ४ ॥ अनुक्रोशः आदरः। दया कारुण्यम् । यद्वा अनुक्रोशो जुगुप्सा, जुगुप्सनीयान कैकेयीप्रभृतीन्मति जुगुप्सा। मयि दया च यथाई वो युष्माभिः कृतः । दुःखस्य चिरं दीर्घकालानुभवः पापीयः अशोभनम् असह्यतरं वा, अतो युष्माभिः गम्यताम् । अर्थसिद्धये प्रकृतार्थसिद्धये वयं गच्छाम इति शेषः । यद्वा यथाई यथायोग्यम् । मयि कृतो योऽनुक्रोशोऽनुतापो दया च, पापीयः तदिदं सर्व वा युष्माकं दुःखस्य चिरं बहुकालानुभवाय सम्प ब्रम, अतः किं कर्मः, इदानी गम्यताम्, वयमर्थसिद्धये प्रकृतार्थसिद्धये साधयाम इत्यर्थः । अवतारप्रयोजनं रावणवधादिकमिति कटाक्षः ॥ ५॥६॥ तथेति । अतृप्तानां दर्शनतृप्तिरहितानाम् । क्षणदामुखे सायंकाले ॥॥रामा स्वदुस्त्यां राज्यश्रियं तृणीकृत्य गत इति द्योतयितुं कोसलदेशमनुवर्णयति-तत इति । सत्य-तत् मदनुमहकरणं चिर दुःखस्य हेतरिति पापीयः । लोके बहुदिनसहवासिजनविरहे दुःखस्य दर्शनात्, अतो भवनिरर्थसिद्धये स्वप्रयोजनार्थ गम्पताम् ॥ १ ॥
For Private And Personal Use Only