SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ www.kabatirth.org Acharya Shri Kalassagarsur Gyarmandie Shri Mahavir Jain Aradhana Kendra पा.रा.भू. ॥२८ देशादिः, तत्कारिणम् ॥ १३॥ अथेति । राघवः भरतः। तं जनं सहागतं शत्रुघ्नादिकम् ॥१॥ जगत्यामित्यादि । जगत्यां भूमौ। वीरासने दक्षिणजानू टी.अ.का. परिन्यस्तवामपादतयाऽवस्थाने । घिल्मे जन्म सजीवितमिति मे जन्म प्राणनं च पिगित्यर्थः ॥१५॥ मत्कृते व्यसनं प्राप्त कैकेय्या मम राज्यप्रापण कृते राज्यभ्रंशरूपव्यसनं प्राप्तः॥१६॥ इति लोकसमानुष्टः एवं प्रकारेण लोकैरपवादं प्रापितः। प्रसादयन् प्रसादनादेतोः लक्ष्मणस्य चेवि तस्य कनिष्ठ | अथ गत्वा मुहूर्त तु चित्रकूटं स राघवः।मन्दाकिनीमनुप्राप्तस्तं जनं चेदमब्रवीत् ॥ १४ ॥ जगत्यां पुरुषव्याघ्र आस्ते वीरासने रतः। जनेन्द्रो निर्जनं प्राप्य धिङ्मे जन्म सजीवितम् ॥ १५॥ मत्कृते व्यसनं प्राप्तो लोकनाथो महाद्युतिः। सर्वान् कामान परित्यज्य वने वसति राघवः॥ १६॥ इति लोकसमाक्रुष्टः पादेष्वद्य प्रसादयन् । रामस्य निपतिष्यामि सीताया लक्ष्मणस्य च॥१७॥ एवं स विलपस्तस्मिन् वने दशरथात्मजः। ददर्श महतीं पुण्या पर्णशाला मनोरमाम् ॥१८॥ सालतालाश्वकर्णानां पणैर्बहुभिरावृताम् । विशाला मृदुभिस्तीर्णी कुशैर्वेदिमिवाध्वरे ॥ १९॥ शक्रायुधनिकाशैश्च कार्मुकै रसाधनैः । रुक्मष्टष्टैर्महासारैः शोभितां शत्रुबाधकैः ॥२०॥ त्वेपि कार्यगौरवात्पादपतनम् । यदि मया प्रसाद्यमाने राम लक्ष्मणः कैकेयीकृतापकारं मय्यारोप्य मा प्रसीदेति रामं निरुन्ध्यात्तईि लक्ष्मणस्यापि पादयोर्निपत्य तमपि प्रसादयिष्यामि । यदि रामप्रसादनरूपं कार्य केवलं सुसाधितं भवेत् तदानी कनिष्ठपादपतनं दोषायति भरतहृदयम् । (सीता याश्च पुनःपुनरितिपाठः । सीताया लक्ष्मणस्य चेति पाठे रामभक्तत्वेन वयो नाहतमिति बोध्यम् । न “परीक्ष्यवयोवन्याः" इति स्मरणात्) ॥१७॥ एव मित्थारभ्य गुहामिवेत्यन्तमेकं वाक्यम्॥१८॥ सालोऽश्वकर्णादन्यो वृक्षः। अश्वकर्णः सर्जतरुः। तालो मृदुपर्णः श्रीतालः॥१९॥ कार्मुकेरिति बहुवचना दभ्यासयोग्यं कार्मुकान्तरमस्तीति गम्यते । भारसाधनैः गुर्ववयवैः । यद्वा अतिगुरुतररणकार्यसाधनभूतैः। यदा भारो धनु-परिमाणविशेषः । यथोक्तं धनुर्वेदे ईशानसहितायाम्-"भारं पलशतं विदुः । तेन भारेण चापानां प्रमाणमुपलभ्यते” इति । रुक्मपृष्ठैः कनकानुलिप्तपृष्ठप्रदेशैः। महासारैः महा M२८९ --सम्बन्धः ॥ १२-१६ ॥ इत्येवंप्रकारेण । लोकसमाकुष्टः जनेष्वपवादं प्रापितः। प्रसादयन् प्रार्थनाद्धेतोः॥१७-१९ ॥ भारसाधनेः भारः पलशतं तेन साध्यन्ते For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy