________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsur Gyarmandir
॥२३२॥
प्रकारेण बहेयम् ॥ १६॥ अथवेति । योगः सामदानाद्युपायैः "यागः सन्नहनोपायध्यानसङ्गतियुक्तिषु" इत्यमरः । बुद्धिबळेन ग्रहणधारणाद्यष्टाङ्ग टी.अ.को युक्तबुद्धिबलेन वा मे शक्तिर्भवेत् । राजपुत्रत्वेन संभावितत्वात् । तथापि पुत्रगर्दिनी पुत्रप्रयोजनाभिलाषवतीं त्वां सकामां न करिष्यामि, गईितास.७३
अथवा मे भवेच्छक्तियोगैर्बुद्धिबलेन वा। सकामां न करिष्यामि त्वामहं पुत्रमर्दिनीस् ॥ १७॥ न मे विकांक्षा जायेत त्यक्तुं त्वां पापनिश्चयाम् । यदि रामस्य नावेक्षा त्वयि स्यान्मातृवत् सदा ॥ १८॥ उत्पन्ना तु कथं बुद्धि स्तवेयं पापदर्शिनि । साधुचारित्रविभ्रष्टे पूर्वेषां नो विगर्हिता ॥ १९॥ अस्मिन् कुले हि पूर्वेषां ज्येष्ठो राज्ये ऽभिषिच्यते । अपरे भ्रातरस्तस्मिर प्रवर्त्तन्ते समाहिताः ॥२०॥ नहि मन्ये नृशंसे त्वं राजधर्ममवेक्षसे । गतिं
वा न विजानासि राजवृत्तस्य शाश्वतीम् ॥ २१ ॥ भिलापत्वादिति भावः ॥ १७ ॥ नेति । रामस्य त्वयि मातृवत् मातरीव । सदा अपेक्षा भक्तिपूर्वकेक्षणं यदि न स्यात्तदानी पापनिश्चयां त्वां त्यक्तुं मे । विकाङ्क्षा काङ्क्षाराहित्यम्, न जायेत कासा जायतैव । रामस्य त्वयि मातृवत् प्रतिपत्तिसद्भावात् त्वां त्यक्तं नेच्छामीत्यर्थः॥ १८ ॥ उत्पन्नेति । नः पूर्वेषां पूर्व विगहिता इयं बुद्धिः ज्येष्ठे विद्यमाने कनिष्ठस्य राज्यप्रार्थनाविषया बुद्धिः तव कयमुत्पन्ना ॥ १९ ॥ अस्मिन्निति । पूर्वेषामिति निरिणे । षष्ठी । अपरे कनिष्ठा भ्रातरः । तस्मिन्समाहिताः प्रवर्तन्ते, पितृवत्तच्चित्तानुवर्त्तने सावधाना जीवन्तीत्यर्थः । तथाइ मनुः-" ज्येष्ठ एव तु गृहीयात् पित्र्यं धनमशेषतः । शेषास्तमनुजीवेयुर्यथैव पितरं तथा ॥” इति ॥२०॥ नेति । राजधर्म राज्ञां विहितं धर्मम् । नावेशसे नाद्रियसे अथवा राजवृत्तस्य । समुद्भुतं महाधुर्येण महाभारवाहकेन बलीवर्दैन उदृतं दम भारं राज्यभार धुरं भारम् आसाद्य दम्य इव वत्सतर इव केनौजसा वहेयमिन्नि योजना ॥ १६ ॥ अथवेति । योगेरुपायेर्बुद्धिवलेन ग्रहणधारणाद्यष्टाङ्गयुक्तबुद्धिबलेन ॥ १७ ॥ रामस्य त्वयि मातृवत् मातरीव भक्तिपूर्विकेक्षणं यदि न स्यात् तदानी पापनिश्चया त्वा त्यतुं मे विकाङ्क्षा काबाराहित्यं न जायतेत्युक्तम् , काद्वैव जायेत । रामस्य त्वयि मातृवन प्रतिपत्तिसद्भावात् त्वा त्यतुं नेच्छामीत्यर्थः ॥ १८॥ उत्पन्नेति ।
M२३२॥ नः पूर्वेषां पूर्वेविगर्हिता इयं बुद्धिः, ज्येष्ठे वर्तमाने कनिष्ठस्य राज्यप्रार्थनादिविषया बुद्धिः॥ १९ ॥ अस्मिन्निति । पूर्वेषामिति निर्धारणे षष्ठी । अपरे कनिष्ठचालर तस्मिन् ज्येष्ठ समाहिताः प्रवर्तन्ते, ज्येष्ठाधीना वर्तन्त इत्यर्थः ॥ २०॥रानधर्म राज्ञां हितं धर्म नावेक्षसे राजयुत्तस्य राजसमाचारस्य गदि वा नामिजानासीति
For Private And Personal Use Only