SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir राजसमाचारस्य । गति प्रकारं वा न जानासीति मन्ये ॥२१॥ न केवलमस्माकमेवायं धर्मः किन्तु सर्वेषामपीत्याह-सततमिति । राजवृत्ते विचार्यमाणइति शेषः । एतद्राज्ञां सर्वेषां समम् । इक्ष्वाकूणां तु तत् ज्येष्ठाभिषेचनं विशेषतः स्यात्, अस्खलिताचारत्वादिति भावः ॥२२॥ सततं राजवृत्ते हि ज्येष्ठो राज्येऽभिषिच्यते। राज्ञामेतत् समं तत्स्यादिक्ष्वाकूणां विशेषतः ॥२२॥ तेषां धर्मेक रक्षाणां कुलचारित्रशोभिनाम् । अत्र चारित्रशौण्डीर्य त्वां प्राप्य विनिवर्तितम् ॥२३॥ तवापि सुमहाभागा जनेन्द्राः कुलपूर्वगाः । बुद्धर्मोहः कथमयं सम्भूतस्त्वयि गर्हितः ॥ २४ ॥ न तु कामं करिष्यामि तवाहं पाप निश्चये । त्वया व्यसनमारब्धं जीवितान्तकरं मम ॥ २५॥ एष त्विदामीमेवाहमप्रियार्थ तवानघम् । निवर्त्त यिष्यामि वनाभ्रातरं स्वजनप्रियम् ॥२६॥निवर्तयित्वा रामं च तस्याहं दीप्ततेजसः । दासभूतो भविष्यामि सुस्थितेनान्तरात्मना ॥२७॥ जातेषामिति । धर्मेण एका रक्षा येषां ते तथा । कुलचारित्रशोभिना कुलकमागतचरित्रशोभिनाम् । “चरित्रं चरितं शीलं चारित्रं च समं मतम्" इतिहला |युधः । चारित्रशोण्डीय चरित्रगर्वितम् । चरित्रजनितसमुन्नतत्वमिति यावत् । त्वां प्राप्य विनिवर्तितम्, त्वत्सम्बन्धानिवृत्तमित्यर्थः ॥२३॥ स्वकुल चारित्रक्रममभिधाय मातृकुलाचारक्रममप्याह-तवेति । जनेन्द्राः राजानः । कुलपूर्वगाः कुलपूर्वाः कुलज्येष्ठाः तान् गच्छन्तीति कुलपूर्वगाः, ज्येष्ठाभिषे चनशीला इत्यर्थः । सुमहाभागाः सुचरित्राः॥२४॥ फलितमाह-न वित्यादिना ।।२५॥ न केवलमिष्टाकरणम्, अनिष्टमपि तव करोमीत्याह-पष इति । एष इत्यविलम्बोक्तिःतव मयाजेन राज्यं भोक्तुकामायाः॥२६॥ न केवलं निवर्तनम्,दासश्च तस्य स्वामित्याह-निवर्तयित्वेति । दासभूतः छत्र सम्बन्धः॥ २१ ॥२२॥ कुलचारित्रयोगिनां कुलशीलयुक्तानाम् । कुळचारित्रशोभिनामिति वा पाठः । धर्मैकरक्षाणां धमैकं रक्षन्तीति धर्मकरक्षा तेषाम् । चारित्रशौण्डीर्य चारित्रगर्वितत्वं, चारित्रजनितसमुन्नतत्वमिति यावत् । त्वां प्राप्य विनिवर्तितम, त्वत्सम्बन्धान्त्रिवर्तितमित्यर्थः ॥ २३ ॥ स्वकुलाचारक्रममभिधाय मातृकुलाचारक्रममप्याह-तवेति । जनेन्द्राः राजानः। कुलपूर्वगाः कुलपूर्वः कुलज्येष्ठःतं गच्छन्तीति ॥ २४-२७ ॥ is स०-एषोहम् । भनषे इति चिराम्पासात् असमयेप्यमनस्कतयोक्तिर्वा । "रक्षोहागमलव्यसन्देहा: " इतिवत् अवाभावोऽनधं तस्मिन् पायाभावे | पुण्षार्थ मिति यावत् । इति वार्थः प्रशंसासमयौचित्याज्डेयः । पासुमहाभागे हायादिसम्योधनादेः ' ता तथा गई पित्वा तु ' इत्यादिपुरोवादस्य च शावल्यमेतक पकमिति मन्तव्यम् ॥ २९॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy