________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
वा.रा.भ.
॥२३३॥
री.अ.का. चामरादिधारणेन किङ्करवृत्तिर्भविष्यामि । इदश्च न त्वयि कोपात् किन्तु स्वरूपेणेत्याशयेनाह सुस्थितेनेचि । सुप्रतिष्ठितेनान्तःकरणेनेत्यर्थः । ॥२७॥ इतीति । तुदन व्यथयन् । पर्वतगह्वरस्थः पर्वतयुहास्थः । गुहास्थत्वे सन्तोषातिशयात् सिंहस्य नादातिशय इत्यभिप्रायेण विशेषण, स. ७४ मिदम् ॥ २८ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने त्रिसप्ततितमः सर्गः॥ ७३॥
इत्येवमुक्त्वा भरतो महात्मा प्रियेतरैर्वाक्यगणैस्तुदंस्ताम् । शोकातुरश्चापि नमाद भूयः सिंहो यथा पर्वतगह्वरस्थः ॥२८॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीदमयोध्याकाण्डे त्रिसप्ततितमः सर्गः ॥७३॥ तां तथा गर्हयित्वा तु मातरं भरतस्तदा। रोषेण महताविष्टः पुनरेवाब्रवीद्वचः॥१॥राज्यादभ्रंशस्व कैकेयि नृशंसे दुष्टचारिणि । परित्यक्ता च धर्मेण मा मृतं रुदती भव ॥२॥ किं नु तेऽदूषयद्राजा रामो वा भृशधार्मिकः। ययो मृत्युर्विवासश्च त्वत्कृते तुल्यमागतौ॥३॥ भ्रूणहत्यामसि प्राप्ता कुलस्यास्य विनाशनात् । कैकेयि नरकं गच्छ मा
च भर्तुः सलोकताम् ॥४॥ यत्त्वया हीदृशं पापं कृतं घोरेण कर्मणा। सर्वलोकप्रियं हित्वा ममाप्यापादितं भयम् ॥५॥ एवं सामान्यतो मृदुतया निन्दित्वा पुनस्तदपराधस्मरणेन प्रवृद्धरोषः क्रूर निन्दति-तामित्यादिना । तथा मृदुतया ॥१॥ अंशस्त भ्रष्टा भव । वन्मातृवत्त्वमपि वनं प्रविशेत्यर्थः । मा मृतं रुदती भव प्राणहानिकरकार्यकरणान्मा मृतं मत्वा रोदनं कुर्वित्यर्थः । यद्वा मृतं भर्तारमुद्दिश्य रुदती च मा भव, पतिभार्याभावस्य गतत्वादिति भावः ॥२॥ किमिति । ते किंवदूषयत् तव सम्बन्धि किंनु गुणचारित्रादिकमदूषयत् । तुल्यं । युगपत् ॥३॥ भ्रूणहत्या भ्रूणहत्यातुल्यपापम् । सलोकतां समानलोकत्वम् ॥ ४॥ यदिति । घोरण कर्मणा घोरेण व्यवसायेन । ईदृशं रामविवासनभर्तृमरणरूपम् । यत्पापं कृतं तेन सर्वलोकप्रियं रामं त्यक्त्वा स्थितस्य ममापि भयमापादितम्, त्वत्कृतं पापं ममापि भयमजनयत् नतु इतीति । प्रियेतरैः दुःखतरैरित्यर्थः ॥ २८॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकारूपायो अयोध्याकाण्डव्यारूपया त्रिसप्ततितमः सर्गः ॥७॥MI ॥१॥राज्यादिति । मा मृतं त्वयि विषये मा मृतं मत्वा रुदती भव रोदनं कुर्वित्यर्थः ॥२॥ किन्विति । ते किम्वदूपयत तव सम्बन्धि किं तु गुणचरित्रादिक मदूषयत् ॥३॥४॥ यदिति । ईदृशं पापं रामविवासनभर्तमरणरूपम् । घोरेण कर्मणा घोरत्वं नाम सामान्यविषयस्य वरदयस्य ज्येष्ठविवासनकनिष्ठाभिषेचनरूप।
॥२३३॥
For Private And Personal Use Only