________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
चा.रा.भू. इति पृच्छते मे मह्यं शंसेति योजना ॥८॥इतीति । महातपाः अतएव महातेजाः, सर्वज्ञानसमर्थ इत्यर्थः । रामाश्रमप्रदेशाभिज्ञेषु गुहज्ञातिषुटी .अ.को
विद्यमानेषु मुनि प्रति प्रश्नस्तस्य पूजार्थम् ॥ ९॥ भरतेति । अतृतीयेष्जिति अद्ध तृतीयं येषां तेष्वदंतृतीयेषु, साद्धंयोजनद्वितय इत्यर्थः अतीतेष्विति शेषः । अजने मुनिव्यतिरिक्तग्राम्यजनरहिते वने । तत्र प्रसिद्धो गिरिः, वर्तत इति शेषः॥१०॥ उत्तरमिति । तस्य गिरेरुत्तरं पार्थमासाद्य
इति दृष्टस्तु भरतं भ्रातृदर्शनलालसम् । प्रत्युवाच महातेजा भरद्वाजो महातपाः ॥९॥भरतार्द्धतृतीयेषु योजने प्वजने वने। चित्रकूटो गिरिस्तत्र रम्यनिर्दरकाननः ॥१०॥ उत्तरं पार्श्वमासाद्य तस्य मन्दाकिनी नदी। पुष्पित द्रुमसम्छन्ना रम्यपुष्पितकानना॥११॥ अनन्तरं तत्सरितश्चित्रकूटश्च पर्वतः । तयोः पर्णकुटी तात तत्र तो वसतो ध्रुवम्॥१२॥दक्षिणेनैव मार्गेण सव्यदक्षिणमेव वा। गजवाजिरथाकीर्णा वाहिनीं वाहिनीपते। वाहयस्व महाभागततो
द्रक्ष्यसि राघवम् ॥१३॥ प्रयाणमिति तच्छ्रुत्वा राजराजस्य योषितः। हित्वा थानानि यानार्हा ब्राह्मणं पर्य्यवारयन् १४ स्थिता मन्दाकिनी नाम काचिनदी अस्तीति शेषः । द्रुमाः काननभिन्नाः॥११॥ अनन्तरमिति । तत्सरितो मन्दाकिन्याः अनन्तरं समीपे चित्र कूटस्तिष्ठति नतु व्यवहितपार्श्वे । तयोः सरिद्वियोर्मध्ये पर्णकुटी पर्णशाला कृता तत्र वसतःध्रुवम्, योगप्रभावेन जानामीत्यर्थः॥१२॥ दक्षिणेनेति । अस्मा दाश्रमात् दक्षिणेन मार्गेण किञ्चिहरं गत्वा ततः सव्यदक्षिणं नैऋतदिग्भागो यथा भवति तथा वाहिनी वाहयस्व, किञ्चिदूरंदक्षिण एको मार्गः, ततः शाखामार्गेण नैर्ऋतदिग्भागगामिना गन्तव्यमिति भावः । कान्तारमार्गस्य सूक्ष्मत्वाद्यथायोग्य मार्गस्य वामतो दक्षिणतश्च विरलप्रदेशे वाहिनी प्राप यस्वेत्यर्थ इत्यप्याहुः ॥ १३ ॥ प्रयाणमिति । इति उक्तप्रकारेण । तत्प्रयाणं प्रस्थानं श्रुत्वा राजराजस्य महाराजस्य दशरथस्य योषितः कौसल्याद्यान तस्य कियान दूरे शंस, वर्तत इति शेषः ॥ ८॥९॥ अर्धतृतीयेषु अर्धयुक्ततृतीयेष्वित्यर्थः । सार्धयोजनद्वये वा । अजने निर्जने चित्रकूटः, वर्तत इति शेषः॥१०॥
मन्दाकिनी भागीरथीव्यतिरिक्ता नदी, अस्तीति शेषः ॥ ११ ॥ तत्परितो मन्दाकिन्या अनन्तरं तस्याः परपार इत्यर्थः । तत्र चित्रकूटे ॥ १२॥ दक्षिणेनेत्यादि । Hd श्लोकद्वयमेकं वाक्यम् । दक्षिणेन मार्गेण किविदूरं गत्वा तदनन्तरं सम्यदक्षिणमेव वा सव्यं दक्षिणं यथा तथा वाहिनी वायस्व । कान्तारमार्गस्य सूक्ष्मत्वात यथायोग्य मार्गस्य वामतो दक्षिणतश्च विस्तारप्रदेशे वाहिनी प्रापयस्वेत्यर्थः ॥ १३ ॥ राजराजस्प दशरथस्य । ब्राह्मणं भरद्वाजम् ॥ १४-१७ ॥ स०-अर्थ तृतीयं येषु प्रथम द्वितीय चेति त्रिषु योजनेषु । दशकोशपरिमितो मार्ग इति यावत् । रस्य निसरयुक्त काननं यस्मिन् स तथा ॥ १०॥
॥२७४॥
For Private And Personal Use Only