________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
वा.रा.भ. ॥१२४॥
स०३४
पूर्वसर्गान्तोक्तमर्थ वक्ष्यमाणसङ्घटनार्थ सङ्घहेण दर्शयति-तत इति । विशेषणैनिर्विकारत्वं सूच्यते ।निरुद्रः तनुमध्य इत्यर्थः ॥१॥२॥ उपरक्तमिति। उपटी .अ.का.
ततः कमलपत्राक्षः श्यामो निरुदरो महान् । उवाच रामस्तं मूतं पितुराख्याहि मामिति ॥१॥ स रामप्रेषितः क्षिप्रं सन्तापकलुषेन्द्रियः। प्रविश्य नृपतिं सूतो निश्वसन्तं ददर्श ह ॥२॥ उपरक्तमिवादित्यं भस्मच्छन्नमिवा नलम् । तटाकमिव निस्तोयमपश्यज्जगतीपतिम् ॥ ३॥ आलोक्य तु महाप्राज्ञः परमाकुलचेतसम् । राममेवानु शोचन्तं मूतः प्राञ्जलिरासदत् ॥४॥ तं वर्द्धयित्वा राजानं मूतः पूर्वं जयाशिषा । भयविक्लवया वाचा मन्दया श्लक्ष्णमब्रवीत् ॥५॥ अयं स पुरुषव्याघ्रो द्वारि तिष्ठति ते सुतः । ब्राह्मणेभ्यो धनं दत्त्वा सर्व चैवोपजीविनाम् ॥६॥ स त्वा पश्यतु भद्रं ते रामः सत्यपराक्रमः । सर्वान सुहृद आप्टच्छय त्वामिदानी दिदृक्षते ॥७॥ गमिष्यति महारण्यं तं पश्य जगतीपते। वृतं राजगुणैः सर्वेरादित्यमिव रश्मिभिः ॥८॥स सत्यवादी धर्मात्मा गाम्भीर्यात्सागरोपमः। आकाश इव निष्पको नरेन्द्रः प्रत्युवाच तम् ॥ ९॥ सुमन्त्रानय मे दारान् ये केचिदिह
मामकाः । दारैः परिवृतः सर्वेष्टुमिच्छामि धार्मिकम् ॥ १०॥ रक्त राहुप्रस्तम् । विशेषणान्तरकथनार्थ पुनरपश्यदित्युक्तिः॥३॥४॥तमिति। भयविकृवया भयेन कातरया। दुःखितोऽयं किंवदेत् इतिभयम् अतएव मन्दया ॥५॥अयमित्यादि । सवै गृहोपकरणादिकम् ॥ ६-८॥ स इति। निष्पङ्कः निर्लेपः॥९॥१०॥ तत इति । निरुदरः तनुमध्यः ॥ १॥२ ॥ उपरक्तमिति । उपरक्तं राहुप्रस्तम् । कीदृशं ददशेत्यपेक्षायामीहशमपश्यतदिति प्रदर्शनार्थ पुनदर्शनक्रियाप्रयोगः VIR॥ आलोक्येति । राममेवानु राममुद्दिश्य ॥ ४ ॥ तमिति । बर्द्धयित्वा सम्पूज्य । भयविकवयेति रामो धनप्रयाणोयुक्त इति राज्ञे कथं निवेदयिष्यामीति || भयेन विलवा कातरा यस्यास्सा तथोक्ता । अश्लक्ष्णमिति छेदः ॥ ६-८ ॥ स सत्यवादीति । सत्यवादी दशरथः ॥९॥ सुमन्वेति । इह मद्वेश्मनि ये केचन
स-निदरः अल्पोदरः " तनुत्वेऽखिलं मरम् " इत्युक्तेः । निस्सन्देह इति वा । " उदर संशयः प्रोक्तः परिनिष्ठा तु निश्चयः " इत्यभिधानात् । पूर्वमागमनमामन्त्रयस्वेत्युक्तम । इदानी तु मामाख्याहीत्युक्ते " मैदः । यदा मां सीतामागतामाख्याहीत्यर्थः । उपलक्षणया लक्ष्मणं च ॥१॥हे सुमन्त्र सु शोभनो मन्त्रो गुप्तभाषणं यस्य स तथा तत्सम्बुद्धिः । भनेनाप्तवं योतयति । मे दारान् कौसल्यान, राव मातृत्वेन मुख्यत्वात्सलत उत्कृष्योक्तिः । ये च मामका दाराः तदतिरिक्ताः तानानयेति योजना । पक्षद्रयेपि न मे इत्यधिकम् । द्वितीये पक्षे कौसल्या परिवार्येत्युत्तरमन्यानुकूल्यं चेति बेयम् ॥१०॥
For Private And Personal Use Only