SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyarmander पासोन्तःपुरमिति । ह्वयति आह्वयति ॥११॥१२॥ अर्द्धसप्तशता इति । अर्द्धसप्तशताःअर्द्ध सप्तशतस्येति विग्रहः । “अदै नपुंसकम्" इति समासः । ताम्र लोचनाः सदा रामविवासननिमित्तरोदनादिति भावः॥१३-१५॥ स इति । उत्पपात उदतिष्ठत् ॥१६॥ स इति । अभिदुद्राव अभिमुखमाजगाम ॥१७॥ सोन्तःपुरमतीत्यैव स्त्रियस्ता वाक्यमब्रवीत् । आर्याह्वयति वो राजा गम्यतां तत्र मा चिरम् ॥ १७॥ एवमुक्ताः स्त्रियः सर्वाः सुमन्त्रेण नृपाज्ञया । प्रचक्रमुस्तद्भवनं भर्तुराज्ञाय शासनम् ॥१२॥ अर्द्धसप्तशतास्तास्तु प्रमदास्ताम्र लोचनाः । कौसल्या परिवार्याथ शनैर्जग्मुर्धतव्रताः ॥ १३ ॥ आगतेषु च दारेषु समवेक्ष्य महीपतिः । उवाच राजा तं मृतं सुमन्त्रानय मे सुतम् ॥ १४॥ स मृतो राममादाय लक्ष्मणं मैथिली तदा । जगामाभिमुखस्तूर्ण सकाशं जगतीपतेः ॥१५॥ स राजा पुत्रमायान्तं दृष्ट्वा दूरात् कृताञ्जलिम् । उत्पपातासनात्तूर्णमातः स्त्रीजनसंवृतः ॥ १६ ॥ सोभिदुद्राव वेगेन रामं दृष्ट्वा विशां पतिः। तमसंप्राप्य दुःखार्तः पपात भूवि मूञ्छितः ॥ १७॥ तं रामोऽभ्यपतत् क्षिप्रं लक्ष्मणश्चमहारथः । विसंज्ञमिव दुःखेन सशोकं नृपतिं तदा ॥ १८ ॥ स्त्रीसहस्रनिनादश्च संजज्ञे राजवेश्मनि । हाहा रामेति सहसा भूषणध्वनिमूच्छितः ॥ १९॥ तं परिष्वज्य बाहुभ्यां तावुभौ राम लक्ष्मणौ । पर्यङ्के सीतया साई रुदन्तः समवेशयन् ॥२०॥ तमिति । अभ्यपतत् उत्थापनार्थमितिभावः । इवशब्द एवकारार्थः॥ १८॥ स्त्रीसहस्रनिनाद इति । भूषणध्वनिभिः मूच्छितःव्याप्तः ॥३९॥ तमिति । मामका दाराः तान् दारान् इहानय ॥ १० ॥ स इति । अतीत्य आतिवेगेन प्राप्य, हे आर्याः! यः युष्मान् राजा दशरथः हयति आह्वयति ॥ ११॥ एवमिति । प्रचक्रमुः गच्छन्ति स्म ॥ १२ ॥ अर्द्धति । अर्धसप्तशताः अर्ध सप्तशतस्येत्येकदेशसमासः । पञ्चाशदधिकशतत्रयसङ्ख्यासययेत्यर्थः । ताम्रलोचनाः, राम वियोगदुःखात् ॥ १३ ॥ समवेक्ष्य, दारानिति शेषः ॥ १४-१७ ॥ अभ्यपतव अभ्यागतवान् । विसंज्ञमिव विसंज्ञमेव ॥ १८॥ खीसहस्रति । भूषणध्वनिमूञ्छितः। भूषणध्वनिभिर्व्याप्तः । मिश्रित इति पाठे-उरश्शिरस्ताडनादिप्रचलद्भूषणानां ध्वनिभिमिश्रितः ॥ १९ ॥ तमिति । तया सीतया साधतं परिष्वज्य ते बयः For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy