________________
Shri Maharan Aradhana Kendra
www.kabatuth.org
Acharya Shri Kalassagarsur Gyarmandie
पवास:३४
-
-
-
वा.रा.भ. रामलक्ष्मणौ सीतया सार्द्ध तं बाहुभ्यां परिष्वज्य पर्यते समवेशयन्नित्यर्थः॥२०॥ अथेति। मुहूर्तस्येतिपाठे-मुहूत्तेनेत्यर्थः ॥२१॥आपृच्छ इति। टी.अ.कां.
कुशलेन चक्षुषेतिशेषः । हेतौ तृतीया वा ॥२२ ॥ लक्ष्मणमिति । सीता चेति तामप्यनुजानीहीति भावः । तो निवर्तयेत्याशङ्कयाह कारणैरिति ।।
अथ रामो मुहर्तेन लब्धसंझं महीपतिम् । उवाच प्राञ्जलिर्भूत्वा शोकार्णवपरिप्लुतम् ॥२१॥ आपच्छे त्वां महाराज सर्वेषामीश्वरोऽसि नः । प्रस्थितं दण्डकारण्यं पश्य त्वं कुशलेन माम् ॥ २२ ॥ लक्ष्मणं चानुजानीहि सीता चान्वेति मां वनम् । कारणैर्बहुभिस्तथ्यैर्वार्यमाणो न चच्छतः ॥२३ ॥ अनुजानीहि सर्वान्नः शोकमुत्सृज्य मानद । लक्ष्मणं मां च सीतां च प्रजापतिरिव प्रजाः ॥ २४ ॥ प्रतीक्षमाणमव्यग्रमनुज्ञा जगतीपतेः । उवाच राजा संप्रेक्ष्य वनवासाय राघवम् ॥ २५ ॥ अहं राघव कैकेय्या वरदानेन मोहितः । अयोध्यायां त्वमेवाद्य भव राजा निगृह्य माम् ॥२६॥ एवमुक्तो नृपतिना रामो धर्मभृतां वरः।प्रत्युवाचाञ्जलिं कृत्वा पितरं वाक्यकोविदः
॥२७॥ भवान् वर्षसहस्राय टथिव्या नृपते पतिः। अहं त्वरण्ये वत्स्यामि न मे कार्यत्वयाऽनृतम् ॥२८॥ Meकारणेः दुःखादिकारणैः । तथ्यैः परमार्थैः । न चेच्छतः अननुगमनमितिशेषः ॥ २३ ॥ अनुजानीहीति । लक्ष्मणं सीतां मां च सर्वान्नः अनुजानी।
हीत्यन्वयः। “त्यदादीनि सवैनित्यम्" इत्येकशेषः॥२४॥ प्रतीक्षमाणमिति । वनवासाय जगतीपतेः स्वस्थानुज्ञा प्रतीक्षमाणमित्यन्वयः ॥२५॥ अहमिति । मोहितः वञ्चित इत्यर्थः ॥२६॥ २७ ॥ भवानिति । वर्षसहस्राय अनेकवर्षाणीत्यर्थः । मे मह्यम् । अनृतम् अनृतवचनम् ॥ २८॥ समवेशयन्नित्यन्वयः ॥ २० ॥२१॥ आपृच्छ इति । कुशलेन सौम्येन चक्षुषा मामनुगृहाणेत्यर्थः ॥ २२ ॥ ननु लक्ष्मणसीतयोः कुतो वनवासमाप्तिः न असो वरनिर्बन्धस्तयोरत आह कारणैरिति । कारणैः हेतुभिः न चेच्छतः, अत्र स्थातुमिति शेषः ॥ २३ ॥ २४ ॥ प्रतीक्षमाणमिति । वनवासाय जगतीपतेः स्वस्य ।
अनुज्ञाम् अनुमति प्रतीक्षमाणं प्रार्थयमानम् राजा उवाचेति सम्बन्धः ॥२५-२७॥ भवानिति । न मे कार्यस्त्वमानृतः मे मया त्वम् आनृतः ईषदनृतयुक्तोऽपि ॥१५॥ का वि०-मवान् वर्षसहसायुः पृथिव्याः पतिर्भवतु । अतःपरमप्यनेककाल राजा भवेत्यर्थः ॥ सने पते ! पृथिव्याः पतिर्मवान् वर्धसहलायुः बसहसवर्षपर्यन्तं जीक्तिवान् । एतेन बटुकार्ड राज्यकार ।
यो निगृध राज्यकरण न मयं रोचते इति । मवान् वर्षसहसायुः पृथिव्याः पतिर्भवविति ज्याझ्यानं रामस्य कदाप्यनूतमाधिवाभावादुचरमोके व्यापानबदुपेक्ष्यमित्यप्यसूचितम् ॥ २८॥
For Private And Personal Use Only