________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्त्तारः पूर्वोक्तदंद्रयादयः ॥ २४ ॥ तृणेति । तृणमांसफलादानां तृणादाः हरिणादयः, मांसादाः व्याघ्रादयः, फलादाः वायसादयः । व्यालमृगद्विजम् व्यालाः क्रूराः मृगद्विजाः यस्मिंस्तादृशं देशम् । इदमेव नगरं तादृशं भविष्यतीति भावः । निर्वृताः सुखिताः ॥ २५ ॥ इतीति । श्रुत्वा अवस्थितस्येति तृणमां सफलादानां देशं व्यालमृगद्विजम् । प्रपद्यतां हि कैकेयी सपुत्रा सह बान्धवैः । राघवेण वने सर्वे सह वत्स्याम निर्वृताः ॥ २५ ॥ इत्येवं विविधा वाचो नानाजनसमीरिताः । शुश्राव रामः श्रुत्वा च न विचक्रेऽस्य मानसम् ॥ २६ ॥ स तु वेश्म पितुर्द्वरात कैलासशिखरप्रभम् । अभिचक्राम धर्मात्मा मत्तमातङ्गविक्रमः ॥ २७ ॥ विनीतवीरपुरुषं प्रविश्य तु नृपालयम् । ददर्शावस्थितं दीनं सुमन्त्रमविदूरतः ॥ २८ ॥ प्रतीक्षमाणोऽपि जन तदार्तमनार्तरूपः प्रहसन्निवाथ। जगाम रामः पितरं दिदृक्षुः पितुर्निदेशं विधिवञ्चिकीर्षुः ॥ २९ ॥ तत्पूर्वमेवाको महात्मा रामो गमिष्यन् वनमार्त्तरूपम् । व्यतिष्ठत प्रेक्ष्य तदा सुमन्त्रं पितुर्महात्मा प्रतिहारणार्थम् ॥ ३० ॥ पितुर्निदेशेन तु धर्मवत्सलो वनप्रदेशे कृतबुद्धिनिश्चयः । स राघवः प्रेक्ष्य सुमन्त्रमब्रवीन्निवेदय स्वागमनं नृपाय मे ॥ ३१ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्रयस्त्रिंशः सर्गः ॥ ३३ ॥
| शेषः । न विचक्रे न विकारं प्राप ॥ २६-२८॥ प्रतीक्षमाण इति । निदेशं नियोगम् ॥ २९ ॥ तत्पूर्वमिति । तत्पूर्वे तत्प्रथमम् । महात्मा महाधैर्यः । प्रतिहार णार्थं स्वागमननिवेदनार्थम् ||३०|| पितुरिति । अस्यान्ते इतिकरणं द्रष्टव्यम् ॥ ३१ ॥ इति श्रीगो० श्रीरा०पीता • अयोध्याकाण्डे त्रयस्त्रिंशः सर्गः ॥ ३३ ॥ नृणेति । नृणमांसफलादानां देशं व्यालमृगद्विजम् । व्यालमृगाः द्विजाः मुनयो यस्मिन् स तयोक्तः, देशं वनम् । तृणमसफलादानान् पशुव्यालमृगद्विजानिति | पाठे तृणमांसफलानाम् आदानम् एभ्यो वनदेशेभ्यः ते तथा । पशुव्यालमृगद्विजान् पश्वादयश्च येषु ते तथोक्ताः ॥ २५ ॥ इतीति । न विचक्रे विकारं न प्रापितवान् १ ।। २६-२८ ॥ प्रतीक्षमाण इति । आर्त विन्नम् । निदेशं नियोगम् ॥ २९ ॥ तत्पूर्वमिति । तत्पूर्व तदारभ्य । आर्तरूपं दुःखरूपम् । महात्मा महाधैर्यः । पितुः प्रतिहर णार्थे स्वागमननिवेदनार्थे सुमन्त्रं प्रेक्ष्य तत्प्रतीक्षां कृत्वा व्यतिष्ठत ॥३०॥३१॥ इति श्रीमहे० श्रीरामायण० अयोध्याकाण्डव्याख्यायां त्रयस्त्रिंशः सर्गः ॥ ३३ ॥ विषम० - पूर्व सः स्वाकारणार्यागमनकालः पूर्वो यस्यार्तरूपत्ववतः तादृशं तदारम्पार्तरूपं सुमन्त्रं प्रेक्ष्य | व्यतिष्ठत द्वार्येवेति शेषः ||३०|| स०-कृतबुद्धेः शिक्षितबुद्धेः निश्चय इव निश्चयो यस्य स तथा ३१ ॥
For Private And Personal Use Only