________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
टी.अ.कां.
स०३३
बा.रा.भ.
1मार्गेणगच्छति तेनेति शेषः॥१६॥ उद्यानानीति । उद्यानानि राजाहोद्यानसदृशकीडावनानि । एकदुःखसुखाः समानसुखदुःखाः॥ १७॥ समुद्धृतनिधा ॥१२३॥ नानीत्यादि। समुद्धृतनिधानानि सम्यगुद्धृतनिक्षेपाणि । परिध्वस्ताजिराणि भन्नाङ्गणानि “अङ्गणं चत्वराजिरे" इत्यमरः। उपात्तधनधान्यानि अब धन
शब्देन गवादिकं निक्षिप्तभूषणनिष्कादिकं चोच्यते । साराणि शय्यासनादीनि । दैवतैः गृहदैवतैः। उद्विले उद्भिन्नबिलैः । उदकम् उदकसेचनम् ।
उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च । एकदुःखसुखा राममनुगच्छाम धार्मिकम् ॥ १७॥ समुद्धृतनिधा नानि परिध्वस्ताजिराणि च । उपात्तधनधान्यानि हृतसाराणि सर्वशः ॥१८॥ रजसाभ्यवकीर्णानि परित्यक्तानि दैवतैः । मूषकैः परिधावद्भिद्विलैरावृतानि च ॥१९॥ अपेतोदकधूमानि हीनसंमार्जनानि च । प्रणष्टुबलिकर्मेज्या मन्त्रहोमजपानि च॥२०॥ दुष्कालेनेव भनानि भिन्नभाजनवन्ति च । अस्मत्त्यक्तानि वेश्मानि कैकेयी प्रति पद्यताम् ॥२१॥ वनं नगरमेवास्तु येन गच्छति राघवः । अस्माभिश्च परित्यक्तं पुरं सम्पद्यतां वनम् ॥ २२॥ बिलानि दंष्ट्रिणः सर्वे सानूनि मृगपक्षिणः। त्यजन्त्यस्मद्भयाद्रीता गजाः सिंहा वनान्यपि ॥ २३॥ अस्मत्त्यक्तं
प्रपद्यन्तां सेव्यमानं त्यजन्तु च ॥ २४ ॥ हीनसम्मार्जनानि सम्मानहीनानि । दुष्कालेन क्षामक्षोभयुक्तकालेन । भाजनं भाण्डादि ॥ १८-२१॥ वनमिति । येन वनेन हेतुना ॥ २२ ॥ बिला नीति । दंष्ट्रिणः सर्पाद्याः । अस्मद्भयात् अस्मत्प्रयुक्तभयहेतोः ॥२३॥ अस्मत्त्यक्तमिति । अस्माभिस्त्यक्तं पुरम्, सेव्यमानं वनमित्यर्थसिद्धम् । अत्र मार्गेणेति शेषः ॥ १६ ॥ एकदुःखसखाः समानसुखदुःखाः ॥ १७ ॥ समुद्धृतेत्यादि । निधानानि निक्षेपाणि । परिध्वस्ताजिराणि भन्नाङ्गणानि । उपात्तधन धान्यानि, अब धनशब्देन गवादिकमनिक्षिप्तभूषणनिष्कादिकं चोच्यते ॥ १८ ॥ उद्विले उद्भिनबिलेः ॥ १९ ॥ २० ॥ दुष्कालेन मराजक्षोभयुक्तकालेन
॥ २१॥ वनमिति । येन बनेन हेतुना ॥ २२ ॥ बिलानीति । दंद्रिणः सर्पाः । सानूनि पर्वतप्रस्ताः ॥ २३ ॥ अस्मत्यक्तमिति । अत्यक्तम्, पुरमिति शेषः । 17. सेव्यमानम् अस्माभिराश्रयमाणम्, वनमितिशेषः । अत्र कर्तारः पूर्वोक्तगजसिंहादयः ॥ २४ ॥
స్వామి
॥१२३॥
For Private And Personal Use Only