________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥२१५।।
स ६६
...त्यर्थः ॥ १ ॥ नदतामिति । नदतां नदत्सु । निशम्य नादमित्यर्थसिद्धम् ॥ १० ॥ वृद्ध इति । अल्पपुत्रः दुहितृमात्रपुत्रः । सोपि जनकोपि टी.अ.काँ. ॥ ११ ॥ साहमिति । दिष्टान्तं मरणम् । पतिव्रता " आर्ततं मुदिते हृा प्रोषिते मलिना कृशा । मृते म्रिनेत या पत्यौ सा स्त्री ज्ञेया पतिव्रता ॥” ॐ नदतां भीमघोषाणां निशासु मृगपक्षिणाम् । निशम्य नूनं सन्त्रस्ता राघवं संश्रयिष्यति ॥ १० ॥ वृद्धश्चैवाल्पपुत्रश्च वेही मनुचिन्तयन् । सोऽपि शोकसमाविष्टो ननु त्यक्ष्यति जीवितम् ॥११॥ साहमचैव दिष्टान्तं गमिष्यामि पति व्रता । इदं शरीर मालिङ्गन्य प्रवेक्ष्यामि हुताशनम् ॥ १२ ॥ तां ततः संपरिष्वज्य विलपन्तीं तपस्विनीम् । व्यपनीय सुदुःखार्ती कौसल्या व्यावहारिकाः॥ १३ ॥ तैलद्रोण्यामयामात्याः संवेश्य जगतीपतिम् । राज्ञः सर्वाण्यथादिष्टाश्चक्रुः कर्माण्यनन्तरम् ॥ १४ ॥ न तु सङ्कलनं राज्ञो विना पुत्रेण मन्त्रिणः । सर्वज्ञाः कर्तुमीषुस्ते ततो रक्षन्ति भूमिपम् ॥ १५ ॥ तैलद्रोण्यां तु सचिवैः शायितं तं नराधिपम् | हा मृतोऽयमिति ज्ञात्वा स्त्रियस्ताः पर्यदेवयन् ॥ १६ ॥ इत्युक्तपातिव्रत्यविशिष्टा ॥ १२ ॥ तामिति । व्यावहारिकाः व्यवहारे बाह्याभ्यन्तरस क अराजकृत्ये नियुक्ताः । " तत्र नियुक्तः " इतिठक् । अमात्या इत्यर्थः । कौसल्यां भर्त्रालिङ्गनाद्व्यपनीय विमोच्य । अन्यतोपनीयेत्यर्थः । तैलद्रोण्यां तैलपूरितकटाहे । जगतीपतिं भूपतिं संनिवेश्य राज्ञोऽनन्तर कर्तव्यानि सर्वाणि कर्माणि दुःखापनोदनादीनि चक्रुः । अपनिन्युरितिकाटे - व्यावहारिकाः व्यवहारविदो लौकिकाः । अपनिन्युरित्येकं वाक्यम् । तैलद्रोण्यामित्यारभ्य वाक्यान्तरम् । आदिष्टाः राजकृत्येष्वादिष्टाः अमात्याः कर्माणि प्रजाशासनादीनि चक्रुः || १३ || १४ || संस्कारं कुतो न चकुरित्यत्राह - न त्विति । सर्वज्ञाः सर्वधर्मज्ञाः अतो न धर्मलोप इति भावः । अनेन गम्यते तैलमिश्रत्वे शवस्य पर्युषितत्वदोषो नास्तीति । सङ्कलनं संस्कारम् ॥ १५ ॥ तैलद्रोण्यामिति । तैलद्रोण्यां शायितं नृपं ज्ञात्वा । तत्र निवेशकाले राजदर्शनाभावात् हा मृतोऽयमिति भूयोऽपि पर्यवारय प्राप्स्यति ॥ ९ ॥ नदतामिति । निशम्य, नादमिति शेषः ॥ १० ॥ वृद्ध इति । अल्पपुत्रः कन्यामात्रपुत्रः । सोपि जनकोपि ॥ ११ ॥ साहमिति । दिष्टान्तं मरणम् ॥ १२ ॥ तामिति । व्यावहारिकाः अन्तःपुराध्यक्षस्त्रियः ||१३|| तैलेनि । आदिष्टाः आज्ञताः । वसिष्ठादिभिरिति शेषः । कर्माणि पौरकार्याणि ॥ १४ ॥ न त्विति
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥३१५॥