________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsuri Gyarmandir
नित्यर्थः ॥ १६॥ बाहुनिति । नेत्राणां प्रस्रवणं वारिप्रवाहो येषु तथा ॥१७-२०॥ त्वयति । विदूषिताः राज्यगर्वात् तिरस्कृताः ॥२०-२१॥ बाष्पपर्याकुलजनेति । शुन्यचत्वरेति संमार्जनानुलेपनबल्पादिशून्य चत्वरादियुक्तति यावत् । यथापुरं यथापूर्वम् ॥ २५ ॥ गते विति । शोकात्
बाहनुद्यम्य कृपणा नेत्रप्रस्रवणैर्मुखैः । रुदन्त्यः शोकसन्तप्ताः कृपणं पर्यदेवयन् ॥ ७॥ हा महाराजरामेण सततं प्रियवादिना । विहीनाः सत्यसन्धेन किमर्थं विजहासि नः ॥ १८॥ कैकेय्या दुष्टभावाया राघवेण वियोजिताः। कथं पतिघ्न्या वत्स्यामः समीपे विधवा वयम् ॥ १९॥ स हि नाथः सदास्माकं तव च प्रभुरात्मवान् । वनं रामो गतः श्रीमान् विहाय नृपतिश्रियम् ॥ २०॥ त्वया तेन च वीरेण विना व्यसनमोहिताः । कथं वयं निवत्स्यामः कैकेय्या च विदूषिताः॥२१॥ यया तु राजा रामश्च लक्ष्मणश्च महाबलः । सीतया सह संत्यक्ताः सा कमन्यं न हास्यति ॥२२॥ ताबाष्पेण च संवीताः शोकेन विपुलेन च । व्यवेष्टन्त निरानन्दा राघवस्य वरस्त्रियः ॥ २३ ॥ निशा चन्द्रविहीनेव स्त्रीव भर्तृविवर्जिता । पुरी नाराजतायोध्या हीना राज्ञा महात्मना ॥२४॥ बाष्पपर्याकुल जना हाहाभूतकुलाङ्गना। शून्यचत्वरवेश्मान्ता न बभ्राज यथापुरम् ॥२५॥ गते तु शोकात् त्रिदिवं नराधिपे महीतल स्थासु नृपाङ्गनासु च।निवृत्तचारःसहसा गतोरविःप्रवृत्तचारारजनी झुपस्थिता ॥२६ ॥ऋते तु पुत्राद्दहनं महीपते
ने रोचयन्ते सुहृदः समागताः। इतीव तस्मिन् शयने न्यवेशयन विचिन्त्य राजानमचिन्त्यदर्शनम् ॥ २७॥ पुत्रशोकात् । निवृत्तचारः निवृत्तकिरणप्रचारः । मत इति अस्तमितिशेषः। प्रवृत्तचारा प्रवृत्ततमःप्रचारा ॥२६॥ ऋते स्विति । समागताः सुहृदः प हनादिक्रियाम ॥ १५॥१६॥ बाहनिति । नेत्रप्रनवणे खेरुपलक्षिताः ॥ १७-२२॥ ता बाप्पेणेति । राघवस्य दशरथस्य ॥ २३ ॥ २४ ॥ यथापुर। यापम ॥ २५॥ गते विति । शोकात निवृत्तचार: निवृत्तकिरणसभार । गतः अस्तमिति शेषः ॥२६॥ ते स्विति । तस्मिन शयने तेलद्रोण्याम ॥ २७ ॥२८॥ सा-निवृत्तचारः नितसं वृषः प्रवृत्तः चारः अपसर्पण यस्ष स तथा । नित्तगतिारेति वा । " चारः प्रवालको स्वागतो बन्यापर्पयोः " इति विश्वः ॥ २६ ॥
For Private And Personal Use Only