________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsur Gyanmandir
बा.रा.भ.
प्रियवादी च, चकारोऽवधारणार्थः। प्रियवाद्येव नतु सत्यमप्यप्रियं वदतीत्यर्थः। न ब्रूयात् सत्यमप्रियम्' इति स्मरणात् । भूतानां भवनमात्रोपा | टी.अ.का. धिकानां सर्वेषां जनानां सत्यवादी। सत्यं ब्रूयादिति विहितसत्यवचनः । चकारेण प्रियमप्यसत्यं न वदतीत्यवधार्यते । यद्वा सत्यमिति परलोकहित। मुच्यते । “सत्येन लोकान् जयति" इति प्रयोगानुसारात् । प्रियवचनस्य निषिद्धसाधारणत्वाददृष्टविरोधिप्रियं न वदतीत्यर्थः । राघवः रघु राक्षससंवादादिषु प्रियसत्यवचनं प्रसिद्धमिति कुलागतो धर्म इत्यर्थः । एतादृशज्ञानवत्त्वं पुस्तकनिरीक्षणादिना पण्डितंमन्यतया वा न भवती
तेनास्येहातुला कीर्तिर्यशस्तेजश्च वर्द्धते । देवासुरमनुष्याणां सर्वास्त्रेषु विशारदः ॥ ३४ ॥
सम्यग्विद्यावतस्नातो यथावत् साङ्गवेदवित् ॥३५॥ त्याह बहुश्रुतानामिति । बहुभ्य आचार्येभ्यो बहुभिः शास्त्रैः बहुधा बहुप्रकारेण श्रुतमेषामस्तीति तेषाम् । वृद्धानां शीलवयोवृद्धानाम् । ब्राह्मणानां उक्तलक्षणेषु क्षत्रियेषु सत्स्वपि ब्राह्मणानेव ज्ञानार्थमुपास्त इत्यर्थः । प्रियवादीत्यादि । प्रियवादी ग्रीष्मधर्मसन्तप्तस्थले प्रवर्षी बलाहक इव सुशीतलं वचनं वक्तीत्यर्थः । किमीशवचनं दिव्यान्तःपुरस्य मातापित्रादीनां वसिष्टादीनां वा ? नेत्याह-भूतानां सत्तायोगिसकलपदार्थानां च प्रियवादी किं सर्वत्र प्रियमेव वदति ? नेत्याह-सत्यवादी भूतहितादृष्टार्थवचन इत्यर्थः । प्रियहितवादीतिभावः । किमिदं विरुद्धं द्वयमघटितघटनासामर्थ्या दित्यपेक्षायां न तथा किन्तु कुलप्रभावादित्याह-राघव इति । एवंविधगुणः किं सगों वर्तते ? नेत्याह-बहिति । सम्भावितगुणैरतृप्तस्सन् पुनरप्यति शयाय ज्ञानिनां प्राङ्गणं गत्वा तिष्टतीत्यर्थः । यत्किंचिच्छ्रवणमात्रेण तृप्तानां ज्ञानादिवृद्धानां “सर्वतः सारमादद्यात्पुष्येभ्य इव पट्पदः" इत्युक्त रीत्या बहुभ्यः सारग्रहणं कृतवानित्यर्थः । ब्राह्मणानां “सा विद्या या विमुक्तये" इत्युक्तब्रह्मविद्यानिष्ठानां नतु "विद्याऽन्या शिल्पनेपुणम्" इत्युक्तान्य विद्यानिष्ठानाम् । उपासिता तदहं गत्वानुवयिता नतु स्वगृहे तानानीय श्रोता ॥ ३३ ॥ वृद्धोपासनसिद्धान् गुणानाह-तेनेति । तेन समृद्धोपास नेन । कीर्तिः औदार्यादिगुणनिमित्ता प्रथा, यशः पराक्रमादिनिबन्धना प्रथा । यदा कीर्तिःप्रथा । यशस्तत्कारणबलादानादिकम्, तेजः पराभिभवन ॥१५॥ सामर्थ्यम् ॥३४॥ सम्यगिति । विद्याव्रतस्रातः । “वेदमधीत्य स्नायात्" इति स्मृतिप्रक्रियया निखिलवेदाध्ययनजर.परणानन्तरभाविस्नानकर्म वादी चोति प्रियरूपसत्यवादी ॥ ३३ ॥ तेनेति । तेन पूर्वोक्तगुणजातन. कीर्तिः शौर्यादिनिबन्धना प्रसिद्धिः, यशः पराक्रमादिव्यापरजानितप्रसिद्धिरिति
For Private And Personal Use Only