SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyarmandir पौरजनः ॥ ११-१३॥ प्रविशन्ताविति । उग्रायुधनिस्त्रिंशी आयुधशब्देनात्र धनुरुच्यते । निस्त्रिंशः खड्गः “ ख) तु निस्त्रिंशः" इत्यमरः ॥ १४MMI कदेति । द्विजातीनां ब्राह्मणानाम् । कन्याः सुमनसः पुष्पाणि फलानि च प्रदिशन्त्यः सत्यः पुरीं कदा प्रदक्षिणम् करिष्यन्ति । अयमौत्तराणां मङ्गला कदायोध्या महाबाहुः पुरी वीरः प्रवक्ष्यति । पुरस्कृत्य रथे सीतां वृषभो गोवधूमिव ॥१२॥ कदा प्राणिसहस्राणि राजमार्गे ममात्मजौ। लाजैरवकिरिष्यन्ति प्रविशन्तावरिन्दमौ॥१३॥प्रविशन्तो कदायोध्यां द्रक्ष्यामि शुभकुण्डलौ। उदग्रायुधनिस्त्रिंशौसशृङ्गाविव पर्वतौ ॥ १४॥ कदा सुमनसः कन्या द्विजातीनां फलानि च । प्रदिशन्त्यः पुरी हृष्टाः करिष्यन्ति प्रदक्षिणम् ॥ १५॥ कदा परिणतो बुद्ध्या वयसा चामरप्रभः। अभ्युपैष्यति धर्मज्ञस्त्रिवर्ष इव लालयन् ॥१६॥ निस्संशयं मया मन्ये पुरा वीर कदर्यया । पातुकामेषु वत्सेषु मातृणां शासिताः स्तनाः ॥१७॥ साहं गौरिव सिंहेन विवत्सा वत्सला कृता । कैकेय्या पुरुषव्याघ्र बालवत्सेव गौवलात् ॥ १८॥ न हि तावद्गुणे र्जुष्टं सर्वशास्त्रविशारदम् । एकपुत्रा विना पुत्रमहं जीवितुमुत्सहे ॥ १९॥ चारः॥ १५॥ कदेति। बुद्धया परिणतः, ज्ञानवृद्ध इत्यर्थः । वयसा च अमरप्रभः, पञ्चविंशतिवर्ष इत्यर्थः । अमरा हि सदा पञ्चविंशतिवर्षाः। लालयन् लालनां जनयन् ॥ १६ ॥ निस्संशयमिति । कदर्यया क्षुद्रया । पातुकामेषु स्तन्यपानकामेषु । शातिताः वियोजिता इतियावत् ॥ १७ ॥ साहमिति । बालवत्सा गौरिव वत्सला साई सिंहेन गौरिख कैकेय्या बलादिवत्सा कृतेतिसम्बन्धः ॥ १८॥ नहीति । तावदर्जुष्टं यावन्तः कल्याणगुणाः सन्ति। प्रविशन्ताविति। उदग्रायुधनिशिौ आयुधं धनः निस्त्रिंशः खड्गः॥ १४ ॥ कदेति । कन्या द्विजातीनां कन्याश्च द्विजातयश्चेति द्वन्द्वः । अब कन्यानां मुमनसः | पाणि, द्विजातीनां फलानीति विवेकः । प्रदिशन्तः प्रगृहन्तः । दृष्टा भूत्वा रामादयः पुरी प्रदक्षिणं करिष्यन्ति, पौरजनोत्सलायेति शेषः ॥ १५ ॥ कदेति । बुद्धचा परिणतः ज्ञानेन बुद्धा, वयसा च अमरप्रभः । अमरा हि नित्यं पञ्चविंशतिवार्षिका एव भवन्ति, तत्सदृश इत्यर्थः । त्रिवर्ष इस मा ललन्निति पाठः । मा मा प्रति ललन क्रीडां कुर्वन् ॥ १६ ॥ निस्संशयमिति । कदर्यया क्षुद्रया, शातिताः कुनाः ॥ १७ ॥ साहमिति । बालबत्सा गौरिव । वत्सला साहं सिंहेन गौरिव कैकेय्या बलाद्विवत्सा कृतेति सम्बन्धः ॥ १८ ॥ न हीति । तावद्गुणेर्जुष्टं यावन्तः कल्याणगुणास्सन्ति तावद्गुणः जुई युक्तम् ॥ १९॥॥ S For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy