SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir नाभिभाषितुं रामेत्यस्मादधिकमित्यर्थः॥३॥ तदिति । अपूर्वम् अदृष्टपूर्वम् । रामोपीत्यपिशब्देन दुःखसहस्रसद्भावेप्यक्षुभितो रामो दशरथविषा दस्य स्वहेतुकत्वमाशङ्कय भयमापन्न इत्यवगन्तव्यम् ॥ ४॥ इन्द्रियरित्यादिश्लोकद्वये दृष्ट्वा भयमापन्न इत्येतदनुकृष्य सम्बध्यते । उपप्लुतं राहु तदपूर्व नरपतेदृष्ट्वा रूपं भयावहम् । रामोऽपि भयमापन्नः पदा स्टष्ट्वेव पन्नगम् ॥ ४॥ इन्द्रियैरप्रहृष्टैस्तं शोक सन्तापकर्शितम् । निश्वसन्तं महाराजं व्ययिताकुलचेतसम् ॥५॥ ऊर्मिमालिनमक्षोभ्यं क्षुभ्यन्तमिव सागरम् । उपप्लुतमिवादित्यमुक्तानृतमृर्षि यथा ॥६॥ अचिन्त्यकल्पं हि पितुस्तं शोकमुपधारयन् । बभूव संरब्धतरः समुद्र इव पर्वणि ॥७॥ चिन्तयामास च तदा रामः पितृहिते रतः। किं स्विदद्यैव नृपतिर्न मां प्रत्यभिनन्दति ॥८॥ अन्यदा मां पिता दृष्ट्वा कुपितोऽपि प्रसीदति। तस्य मामद्य संप्रेक्ष्य किमायासः प्रवर्तते ॥९॥ यस्तम् । उक्तानृतमृर्षि यथा ऋषिमिव स्थितम्, निस्तेजस्कमित्यर्थः ॥५॥६॥ अचिन्त्यकल्पामिति । अचिन्त्यकल्पम्, असम्भावितमित्यर्थः । उप धारयन् विचारयन् । संरब्धतरः सम्भ्रान्ततरः॥७॥चिन्तयामासेति । किंस्वित् किंवा ॥८॥ अद्यैवेत्येवकारव्यवच्छेद्यमाह-अन्यदेति । आयासः रामेत्यक्षरद्वयोञ्चारणाभ्यधिकमिति शेषः ॥ ३॥ तदिति । अपूर्वम् अदृष्टपूर्वम् । रामोपीत्यपिशब्देन दुःखसहस्रसम्भवेपि अक्षुभितो रामो दशरथविषादस्य स्वहेतु कत्वमाशङ्कय भयमापन्न इत्यवगम्यते ॥४॥ इन्द्रियैरिति । इन्द्रियरित्यादिश्लोकद्वये दृष्ट्वा भयमापन इत्येतदनुकृष्य सम्बध्यते । अपहष्टः खिन्नः, व्यथितं खिन्नम, आकुलं सम्भ्रान्तं चेतो यस्य तम् । स्वतेजोविशेषात् अक्षोभ्यमपि क्षुभ्यन्तम् । उपप्लुतं केतुप्रस्तम् ॥ ५ ॥ ६॥ अचिन्त्येति । पितुः तं शोकम् अचिन्त्य कल्पम् अत्यन्तासंभाव्यम् अवधारयन् चिन्तयन आत्मीयत्वेन स्वीकुर्वनिति वा । संरब्धतरः संक्षुभितः बभूव ॥ ७॥ किं स्विदिति । किंस्वित् किमेतत् । अद्यैवेत्येवकारेण व्यवच्छेद्यमुच्यते ॥ ८॥ अन्यदेति । अन्यदा पूर्वकाले, परोक्षे मां प्रति कुपितोपि दृष्ट्वा प्रसीदति, तस्य किमायासः प्रवर्तते किमेतदिति स: I सत्य-श्लोकात ना हायनुवर्तते । ना पुरुषः पनन पदा स्पश्वा यथा मप प्रामोति तथा रामोपि दुःखितत्वेनाइपूर्व नरपतिको वा भयमापन इत्यर्थः । " भीपास्मान" इत्यादः सर्वभीषकस्य रामस्य भवम् अधिना गर्हयामास कविरिति शेयम् । अपूर्वमित्येतद्भयपदेना यन्वेति । अपूर्व भवम् अभयमित्यर्थः । सदा अभयमापन्न हति यतः अतः भयमापन इत्यपि गहितमित्यर्थः ॥ ४ ॥ शोचतीतिशोकः शोकहेतुः, तज्ज नितसन्तापेन कर्शितम् । निश्वसन्तमित्यन्नविशेषणत्वेन प्रसक्तनिश्वासाः बुद्धधा विवकेनाभेदसम्बन्धेनोमिपदार्थेनान्वीयन्ते । ऊभिमालिन शिखादित्वादिनिप्रपयान्तं पदम् । तथा च श्वासोहोलकलोलैः सहितम् । अत एव क्षुभ्यन्तै चलन्तम् । उक्तमन्त येन स रक्तानृतः समिव विद्यमानम् । कविमित्यनेन अन्तोक्तमहापापकरत्वमिति मन्वन्तस्य वनपनि । अचिन्त्यः कल्पः राज्ञः कदाचिदप्येतादृशशोकादिक भवति वेत्यादिको यस्य सोऽपिण्यकल्पस्तम् ॥ ५-७ ।। कुपितः, अन्यम्मा इति शेषः । परोक्षे मय कृषितोपीति ज्याण्यात परोभापरोक्षप्रीतिमात्रमात्रबादामस्पेत्यु पेक्ष्या । मां सम्प्रेश्य स्थितस्प ॥ ९ ॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy