________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
देशे " नीवृज्जनपदो देशविषयो " इत्यमरः । ब्राह्मण इति सत्पुरुषमात्रोपलक्षणम् । तत्र हेतुमाह तादृशमिति । तादृशं ब्राह्मणनिर्गमनार्हम् । अमर्याद ज्येष्ठाभिषेकादिमर्यादाशून्यम् ॥ ११ ॥ आश्चर्यमिति । ईदृशम् अमर्यादम् । वृत्तम् आचारम् आचरन्त्या यस्यास्ते मेदिनी न विवृता न विदीर्णा । तस्यास्ते इदमविदारणम् आश्चर्यमिव पश्यामि ॥ १२ ॥ महाब्रह्मपति । महात्रह्मर्षिभिः वसिष्ठादिभिः । जुष्टाः प्रयुक्ताः । ज्वलन्तः तीत्राः । धिग्वाग्दण्डाः धिगित्येवं
आश्चर्यमिव पश्यामि यस्यास्ते वृत्तमीदृशम् | आचरन्त्या न विवृता सद्यो भवति मेदिनी ॥ १२ ॥ महाब्रह्मर्षिजुष्टा वा ज्वलन्तो भीमदर्शनाः । धिग्वाग्दण्डा न हिंसन्ति रामप्रत्राजने स्थिताम् ॥ १३॥ आम्र छित्त्वा कुठारेण निम्बं परिचरेत्तु यः । यश्चैनं पयसा सिञ्चेन्नैवास्य मधुरो भवेत् ॥ १४ ॥ अभिजातं हि ते मन्ये यथा मातुस्तथैव च । न हि निम्बात् स्रवेत् क्षौद्रं लोके निगदितं वचः ॥ १५ ॥
Acharya Shri Kailassagarsuri Gyanmandin
रूपाः वाग्दण्डाः । रामप्रत्राजने स्थितां स्थिरबुद्धिं त्वां न हिंसन्ति । वाशब्द एवकारार्थः । “वा स्याद्विकल्पोपमयोरेवार्थे च समुच्चये” इतिविश्वः ॥ १३ ॥ अथ कैकेयीदशरथावन्यापदेशेन निन्दति-आम्रमिति । आम्रं मधुरफलदं कुठारेण सद्यः बुद्धिपूर्वकं छित्त्वा निम्बं कटुफलकं यः परिचरेत् आठवा लादिकरणेन संरक्षेत् । यश्चेत्यपि स एवोच्यते । एनं निम्बम् । पयसा क्षीरेण सिञ्चेत् । अस्य आम्रं छित्त्वा निम्बं पयसा सिञ्चतः, स इतिशेषः । स निम्बः मधुरः मधुरफलदः नैव भवेत् । अनेन सुगुणं रामं वरव्याजेन विवास्य कैकेयीचित्तानुसरणं न युक्तमित्युक्तम् । तेन च सर्वथा कैकेयी कटरेवेत्युक्तम् ||| १४ || अभिजातमिति । अभिजातम् अभिजननम्, स्वभाव इति यावत् । ते मातुर्यादृशी तादृशी तवापि प्रकृतिरित्यर्थः । कारणानुसारिकार्यसम्भवे आश्चर्यमिति । यस्यास्ते ईदृशमतिघोरम् वृत्तमाचरन्त्याः सत्याः मेदिनी सद्यो विवृता विदीर्णा न भवतीति यत् इदमाश्चर्यमिव पश्यामीति योजना ॥ १२ ॥ महाब्रह्मर्षि सृष्टा इति पाठः । महाब्रह्मर्षिष्टाः वसिष्ठादिभिः प्रयुक्ताः । धिग्वाग्दण्डाः धिगित्येवंरूपा वाग्दण्डाः । रामप्रत्राजने स्थितां कृतनिश्चयां त्वां न हिंसन्ति वा न हिंस न्त्येव, आश्चर्यमिति शेषः ॥ १३॥ अथान्यापदेशेन राजानमनुक्रोशति आम्रमिति । कुठारेण आम्रं छित्त्वा निम्बं परिचरेत आलवालादिकरणेन संरक्षेत् । य एनं निम्बं पयसा सिचेद्वा । अस्य निम्बोपचारिणः पुरुषस्य प्रीतये मधुरो मधुररसो न भवेत् । अतो वृथाश्रमाय कैकेय्यनुवर्तनं राज्ञ इत्याशयः ॥ १४ ॥ एवं कोपवचना
विषमते मातुराभिजात्यं प्रशस्तपितृमातृजन्मोचितव्यवहारवं यथा तथैव ते तत्र । आभिजात्यमपि हि मन्ये इति
॥ १५ ॥
For Private And Personal Use Only