________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kalassagarsuri Gyarmandir
वा.रा.भ.
स इति । प्रभूतयवसान् पर्याप्ततृणान् “यवसं तृणमर्जुनम्" इत्यमरः । प्रत्यनन्तरः प्रतिगतमनन्तरकृत्यं येन स तथोक्तः । अवगतानन्तरकार्य इत्यर्थः टी.अ.को. सन्निड़ित इत्यर्थ इत्येके ॥ १२ ॥ उपास्येति । उपासनं नमस्कारः। सूतजातेरपि नमस्कारमात्र सम्भवति ॥ १३॥ तामिति । वृक्षदलेः सौमित्रिणास०४६
स्रोऽश्वान सुमन्त्रः संयम्य सूर्येऽस्तं समुपागते । प्रभूतयवसान कृत्वा बभूव प्रत्यनन्तरः ॥ १२ ॥ उपास्य तु शिवां सन्ध्यां दृष्ट्वा रात्रिमुपस्थिताम् । रामस्य शयनं चक्रे मूतः सौमित्रिणा सह ॥ १३॥ तां शय्य तमसातीरे वीक्ष्य वृक्षदलैः कृताम् । रामः सौमित्रिणा सार्द्ध सभार्यः संविवेश ह ॥ १४ ॥ सभार्य सम्प्रसुप्तं तं भ्रातरं वीक्ष्य लक्ष्मणः । कथयामास मृताय रामस्य विविधान् गुणान् ॥ १५॥ जाग्रतो ह्येव तां रात्रिं सौमित्ररुदितो रविः । मृतस्य तमसातीरेरामस्य अवतो गुणान् ॥ १६॥ गोकुलाकुलतीरायास्तमसाया विदूरतः। अवसत्तत्र तां रात्रि रामः प्रकृतिभिः सह ॥ १७॥ उत्थाय तु महातेजाः प्रकृतीस्ता निशाम्य च । अब्रवीदभ्रातरं रामो लक्ष्मणं पुण्य लक्षणम् ॥१८॥ अस्मद्यपेक्षान सौमित्रे निरपेक्षान् गृहेष्वपि । वृक्षमूलेषु संसुप्तान पश्य लक्ष्मण साम्प्रतम्॥१९॥
यथैते नियमं पौराः कुर्वन्त्यस्मन्निवर्त्तने। अपि प्राणानसिष्यन्ति न तु त्यक्ष्यन्ति निश्चयम् ॥२०॥ सार्दै सूतेन कृतां वीक्ष्य इत्यन्वयः ॥ १४ ॥ १५॥ जायत इति । तां रात्रिमिति अत्यन्तसंयोगे द्वितीया । सी रात्रि जाग्रतः सूतस्य सूताय । रामस्य गुणान् कालक्षेपार्थे अवतः सौमित्रः सौमित्रो बुवति सति । रविरुदितः उदितुमारब्धः, उषःकालोऽभूदित्यर्थः। यद्वा उदयपर्यन्तं गमनकापि गुणा नत्रवीदितिभावः ॥१६॥ पूर्वकथाशेष प्रस्तोति-गोकुलेति । विदूरतः अदूरतः। प्रकृतिभिः पौरश्रेणिभिः। “राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोपि च" इत्यमरः ॥ १७॥ उत्थायोति । निशाम्य दृष्ट्वा ॥१८॥ अस्मदिति । अस्मद्यपेक्षान् अस्मास्वेव विशेषेणापेक्षावतः ॥१९॥ यथेति । पौराः अस्म । सोऽश्वानिति । संयम्य बद्ध्वा, प्रभूतयवसान समृद्धग्रासवतः कृत्वा । प्रत्यनन्तरः प्रत्यासन्नः ॥१शा उपास्येति। शयनं शयनस्थलं चक्रे ॥१३॥ तामिति ।सौमित्रिणा साधै सौमित्रिहस्ते गृहीत्वा शय्यां वीक्ष्य सभार्यः संविवेशेति सम्बन्धः। यद्वा वृक्षदलैः सौमित्रिणा साधै सूतेन कृता तो शय्यां वीक्ष्येति सम्बन्धः। बुतामित्यपि
या पाठः ॥१४॥१५॥ जाग्रत इति । उदितो रविः अरुणोदयकालो जात इत्यर्थः ॥ १६ ॥ १७॥ निशाम्य अवलोक्य, निद्राणा इति शेषः ॥ १८ ॥ अस्मद्यपेक्षान। थ. अस्मास्वेव विशेषेणापेक्षावतः । अत एव गृहेषु निरपेक्षा अपेक्षारहितान् ॥१९॥ यथेति । यथा वयमेतेषां निवृत्ती नियम कुर्मः तथैवास्मन्निवर्तने नियमं कुर्वन्ति
॥ १७॥
For Private And Personal Use Only