SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir वा.रा.भ. वर्तनेन चरितार्थेयं भविष्यतीत्येवरूपा । अत्रैव सुखमास्वेति मयोक्तापि स्वयमनुगमिष्यामीति ब्रूत इति रोषः। तो भुक्तशेष शास्त्रनिषिद्धतयोक्तमुदकटी .अ.कां. ॥१०५॥ मिव बहिष्कृत्य निःशेषं निरस्य । विरब्धः निश्शङ्कस्सन् मां नय । वीरेत्यनेन स्त्रियमेकाकी कान्तारं कथं नयेयमिति शङ्का न कर्तव्येत्युक्तम् । पापं .२० मयि न विद्यते भवद्वियोगे जीवनहेतुपापं न विद्यत इत्यर्थः । पापान्तरस्यात्र प्रसत्यभावात् ॥७॥ प्रासादवासं विहाय किमर्थ वनवासं गच्छसीत्य। प्रासादायैर्विमानैर्वा वैहायसगतेन वा । सर्वावस्थागता भर्तुः पादच्छाया विशिष्यते ॥ ८॥ अनुशिष्टाऽस्मि मात्रा च पित्रा च विविधाश्रयम् । नास्मि सम्प्रति वक्तव्या वर्तितव्यं यथा मया ॥ ९॥ वाह-प्रासादारिति । पञ्चम्यर्थे तृतीया । प्रासादायैः सार्वभौमवासप्रासादाग्रेभ्यः। विमानैर्वा स्वर्लोकादिस्थितविमानाग्रेभ्यो वा। वहायसगतेन अणिमा यष्टेश्वर्यसिद्धिसम्पन्नोचितविहायस्सम्बन्धिगमनाद्वा । सर्वावस्थागता दुरवस्थापन्नापीत्यर्थः । यदा सर्वावस्थासु गता अनुगता स्थायिनी, स्वरूपप्राप्तति यावत् । पादच्छाया पादसेवा। विशिष्यते अतिरिच्यते ॥ ८ ॥ उपदेशानुसारादपि मयानुगन्तव्यमित्याह-अनुशिष्टेति । यथा मया भर्तृविषये कथं वनं गमिष्यामीति ब्रूत इत्यक्षान्तिा , मद्वचनमुल्लङ्घचवतीति वा मृष्टमन्नं परित्यज्य फलमूलाभ्यां वर्तनमपेक्षत इति वा रोषः । तो बहिष्कृत्य त्यक्त्वा । विस्रब्धः निश्शङ्कः मां नय । अत्र हेतुगर्भ विशेषणं वीरेति । त्यागप्रयोजकं पापं च मयि न विद्यते । नीतयापि मया ततः सुखमेव । अत्रोभयत्र दृष्टान्तः-भुक्त शेषमुदकमिवेति । दुष्प्रापपानीयकान्तारयायिना जनेन पीतशेष कमण्डलुनिष्ठं यथोदकमपापमवश्यं नेयमात्मोपकार्येव केवलं तद्वदित्यर्थः ॥ ७ ॥ नित्यसम्बन्धि त्वादपि नाहं परित्याज्येत्याह-प्रासादारिति । प्रासादाने स्थितिमता विमानः यानवता योगवलात केबलं वैहायसगतेन । मत्त्व याजन्ताः। वैहायसगतिमता तथा सर्वावस्थां गतेनापि, भर्ना भर्तुः पादच्छायेव भ; सह स्त्री सर्वावस्थागता भवतीति विशिष्यते विधीयते। अथवाप्रासादारित्यादिपञ्चम्यर्थे तृतीया। प्रासादा Kalभ्या विमानवां स्वलोकादिस्थितांवमानेभ्यां वा, वहायसगतन आणमाद्यष्टांसाढ़ेसम्पत्र भर्तुः पादच्छाया पादसेवा विशिष्यते अतिरिच्यते ॥ ८॥ अनुशिष्टास्मीति । विविधाश्रयं विविधार्थम् । अनुशिष्टास्मि भर्तुरनुवर्तिनी भवेति सुशिक्षितास्मि। ण्डलुनिष्टमुइकमवश्यं नेपमेव तथा अहम पवश्य नेपैवेति तीर्थादिप्रलपनं तवस्मदुदाहृतप्रमाणपर्यालोचनया पीतशेषकमण्डलदकस्येव दान्तिकीभूतसीतापा अपि दोषिवनाच्या पापं मपि न विद्यत इति चरम चरणोक्तार्थ विरुदत्वात् दुष्प्रापपानीयकान्तारयाबिन उच्छिष्टोदकानयने दुर्घटजीवनत्ववत् स्वरमगप रामस्यापि रामामन्तराऽऽरामगमने तथात्वप्राप्तेश्वात्पम तिजल्पनमितिकल्पयामः ॥ ७॥ प्रासादाप्रेरित्याद्या सहयोगे तृतीया 'वृद्धो यूना' इति निर्देशात् । तथा च सहितस्य भयों पादच्छाया सर्वावस्थागता तस्याः सकाशाद्विशिष्यते भार्येति शेषः । अगृह्मानः सर्वाङ्गल्छायां गृहानव पादण्ठायां मार्यापाः पति म.॥१०५॥ ॥ पादकसेवारतवं योतयति। हापसगतेनेतिमा कः । यहा छाये यस आवृत्तिः । तथाच मतः पादच्छाया अविशिष्यते मार्या | पादच्छाया यथा पदानी नेतन्या इदानी न नेतव्येतिन विशिष्यते तथा मायापि छायाप्रतिबिम्पभूतेति अविशिष्यते । “ छाया प्रतिविम्यायोपितोः । वा विक पोपमानयोः " इति च विश्वः ॥ ८॥ मया रमया यथा वर्तितव्यं तथा मात्रा पित्राणनुशिष्टास्मि । संपति इदानीम् । विविधालय सामरतादिनानाश्रयमुदिक्य न वक्तव्या । वयेति शेषः ॥ २॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy