SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रमाणं यस्यास्तां वयोऽनुरूपां दयाम् । हि यस्मात्कारणात् कुरुते तेन कारणेन ते तमनुत्रता इत्यन्वयः । वयस्थानां वृद्धानामिति वा सर्वविशेषणम् ॥ १५ ॥ चतुष्पथानिति । चतुष्पथान् शृङ्गाटकानि । देवपथान् देवालयान् । चैत्यानि चैत्यवृक्षस्थानानि । आयतनानि सभादीनि च परिहरन् अप्र चतुष्पथान देवपथांश्चैत्यान्यायतनानि च । प्रदक्षिणं परिहरन् जगाम नृपतेः सुतः ॥ १६ ॥ स राजकुलमासाद्य मेघसङ्घोपमैः शुभैः । प्रासादशृङ्गैर्विविधैः कैलासशिखरोपमैः ॥ १७ ॥ आवारयद्भिर्गगनं विमानैरिव पाण्डरैः । वर्द्धमानगृहैश्चापि रत्नजालपरिष्कृतैः ॥ १८ ॥ दक्षिणं परिहरन् प्रदक्षिणं यथा भवति तथा जगामेति सम्बन्धः || १६ || स इत्यादि । राजकुलं राजगृहं “कुलं गृहेऽपि " इत्यमरः । वर्द्धमानगृ है : वर्द्ध वयस्स्थानाम् अज्ञानामपि दयां मुक्तिपर्यन्तामनुग्रहं कुरुत इति वार्थः । तेन कारणेन सर्वे तं हि तमेव अनुव्रताः अनुसृताः ॥ १५ ॥ चतुष्पथानिति । चैत्यानि चैत्यवृक्षस्थानानि । आयतनानि सभादीनि च । प्रदक्षिणं यथा तथा परिहरन् अतिक्रामन् ॥ १६ ॥ स इति । राजकुलं राजगृहम् प्रासादशृङ्गैः प्रासादस्थशिखरैः कृतिस्तोषहेतुः । तैर्यग्विसृष्टानपि नो वनौकसश्चकार सख्ये बत लक्ष्मणाग्रजः । सुरोमुरो वाथ नरोऽथवानरस्सर्वात्मना यस्युकृतज्ञमुत्तमम् । भजेत रामं मनुजाकृति हरिंय उत्तराननवत्कोसलान् दिवम् ।" इति । | केवलं धर्मात्मा चेत् न क्षत्रधर्मा राम इत्यतो नेत्यप्यनेनाह - सर्वेषुसहिधर्मात्मेति । सर्वेषामरीणामिषवः 'शरास्तान् सोढुं शीलमस्यास्तीति सर्वेषुसही, सचासौ धर्मात्माचेत्यर्थः । " सुपजाती-" इति णिनि प्रत्यये साहीति भवितव्यम्, कथं सहीति चेत् संज्ञापूर्वक विधेरनित्यत्वाद्द्यभावः । यद्वा " घनर्थे कविधानम्" इति के समस्यास्तीतीनि न वृद्धेः प्रसक्तिरिति बोध्यम् । नन्येव तूष्णीमसहिष्णोः शरसहनं न महवाहमित्यतो वाह-सर्वेसद्दिधर्मात्मेति । सर्वस्य सर्वस्य इधवः क्षेप्तुं यस्मिन् तत्सर्वेषु धनुः तस्य संवारणं निवारणं हापयतीति 'सर्वेषुसाही, ततः कर्मधारयः । हिंसार्थाद्वत्यर्थाद्वा पर्वेः " धात्वादेभ्वस्तः " इति सत्येवस्य मध्ये सर्व इति भवति । "सर्वो शेष रुद्रः । सर्वस्तु शर्वो भगवाञ्दान्भुः कालञ्जरः (नः) शिवः" इति श्रुतिः मानुदीक्षितोदाइसनामनिधाने । “सः कोपेवारणे" इति विश्वः । धनुर्मनको वा ॥ ११ ॥ देवपथान् देवालयमार्गान् । चैत्यानि यज्ञस्थानानि । अश्वत्यादिमूलबद्धवेदिका वा । श्रायतनानि देवालयान् । 'चिञ् चपने ' इत्यस्मात् “ चित्याग्निचित्ये च " इति निपातनात् क्यचि " स्वस्य " इति तुकि पूर्वसूत्रादावित्यनुवर्तनादग्निवाचकचित्यशब्दनिष्पतिः । तस्माच्च " तस्वंदम्" इत्यणि वैश्यमिति भवति । तेन न पुनरुक्तिः । यद्वा चैत्यानि वसिष्ठादिगुर्वन्तर्गतभगवद्भूपाणि । यथोक्तं सप्तमाध्यावगीता माध्योदाहृतस्य " आचार्य चैत्यवपुषा स्वगर्ति व्यनंक्षीत् " इत्येकादशस्कन्धलोकस्य व्याख्यायां “चैत्यं चित्तस्थम् इति प्रमेयदीपिकायाम् प्रदक्षिणं परिहरन् पूर्वोक्तचतुष्पथादीन् प्रदक्षिणं यथा भवति तथा दक्षिणभागे सम्स्यजन् । नृपतेस्त इत्येकं वा पदम् । " घष्ठषा आक्रोशे " इत्यलुक्। अनेन जगत्पित् रामस्य देशरथसुतत्वायाचुक्रोश कविरिति योत्यते ॥ १६ ॥ विविधान् वीन् पक्षिणः दधत इति विवि धानि तैः । “विः पक्षिपरमात्मनोः " इतिविश्वः ॥ १७ ॥ वर्धमानगृहैः – दक्षिणङ्काररहितैः । उक्तं चैतन्मत्स्यपुराणे वास्तुप्रस्तावे पटुत्तरद्विशततमाध्याये" पश्चिमदारहीने तु नन्द्यावर्त प्रचक्षते । दक्षिणद्वार हीनं तु वर्धमानमुदाहृतम् ॥” इति । नजालपरिष्कृतेः रस्नानां जालं समूहस्तेन । यद्वा-रत्नात्मकानि जालानि गवाक्षास्तेः परिष्कृतेः । " जा गवाक्ष आनाये " इतिविश्वः ॥ १८ ॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy