________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
था.रा.भू.
॥७
॥
भगवान् कटाक्षयति । सः राममदृष्ट्वा तत्कटाक्षाविषयः निन्दितो वसेत् यावत्कालं निन्दितः स्यात् । लोके निन्दितःस्यात्तं निन्दितुमनईः कोपि जनोटी .अ.का. नास्तीतिभावः । लोके विषयप्रवणः कश्चित्सत्यामपि लोकगीयां स्वयं सन्तुष्टो भवति न तथेत्याह स्वात्माप्येनं विगर्हत इति। स्वान्तःकरणमप्येनं विशे
सर्वेषां हि स धर्मात्मा वर्णानां कुरुते दयाम् । चतुर्णी हि वयस्स्थानां तेन ते तमनुव्रताः ॥ १५॥ पण गर्हते, रामादर्शनाल्लोकगईया चेति भावः ॥ १४॥ सर्वेषामिति । सः रामः चतुर्णी वर्णानां सर्वेषामपि जनानाम् । सप्तम्यर्थे षष्ठी। वयः स्थानं मपि दुर्भाग्यं मा धिगिति विगर्हत इत्यर्थः । अथवा यश्च रामं स्वदेशस्थं न पश्येत् यं च स्वदेशस्थम् अत एव रामोपि न पश्यति, सोसावपरोक्षरामब्रह्मा तुभवादृष्टहीन इहामुत्र च लोके सर्वेनिन्दितो वसेत्, अप्रयासतो भगवदपरोक्षकृतिमात्रेण मुक्तिसम्पादनादृष्टाभावानास्य कदापि संसारोत्तार इत्यर्थः । अत एवास्यात्मा अन्तर्यामी भगवानपि एनं विगर्हते, पापिष्ठोऽयं मुक्तिमपि साक्षात्कृत्य न जन्मोद्धृतवानिति वार्थः ॥ १४ ॥ सर्वेषामिति । हि यस्मात् स रामः चतुर्णा वर्णानां सर्वेषां जनानां च । वयःस्थानामिति द्वितीयान्तमेतत् । वधः स्थानं प्रमाणं यस्यास्ताम् वयोऽनुरूपां दयां कुरुते । अथवा वयःस्थाना बाल्यादि| रामस्थ यं च रामो न पश्यतीत्युक्तिरयुक्ता स्वात् । कुतो रामदर्शनस्प लोकोत्तरत्वं लोके इत्यतः शृङ्गवाहिकया दर्शयति-य इति ।ई अं न पश्यतीति छेदः । यो रामः । चो हेत्वर्थे । यस्मान्न पश्यति पश्यतीति पश्यो जीवः तबादाचरतीति पश्यति, स नेति न पश्यति । तम् अं भगवदात्मक रामम, ई लक्ष्मीः, न पश्येत् साकल्येन न जानीयात् । एनन् एतादृशं रामम् यश्चात्मा जनः विगर्हते निन्दति, स सर्वेषु लोकेषु सु सुष्ठ निन्दितः । यमित्यत्र-ई+भम् इति स्थिते यणादेशे यम् इति भवति । " लक्ष्मीरीकार उच्यते "। " अकारो वासुदेवः स्यात् " इत्युभयत्रानेकार्थवनिमजरी । “यदा पश्य: पश्यते रुक्मवर्णम्" इत्यादि श्रुतिव्याख्यानावसरे ' पश्यतीति पश्यो जीवः' इति टीकोक्तः । “पाना-" इति शः । यस्मादाशरथिहोनादिदाननिदान मानवादीनां तस्मातस्मिन्मनोनयनसमासजने सजनानां युक्तमिति वा वक्ति-य इति । चरामम्-चराणां चेतनानां रमातामरसभरमवादीनाम् आ सम्यक् मा सम्पत् प्रतिपत्तिा येन स चरामो रामः तं न पश्येद्यः स किमपि न पश्यति । अतिमूढ़ इति यावत् । तत्स्वरूपमावसितेन तेनैव निरूपयति चराम इति । चरेषु अमः दरिद्रः अज्ञानी च, अत एव सर्वलोकविनिन्दितः । तत्सम्बन्धिनो वा ते स्तुबन्तीत्यत उक्त स्वामेति । स्वकीय आत्मा देही, स्वकीयस्सोंपि
जन इति यानत् । अपि स्वस्वे स्तवननिमिसे सत्यपि । इदमकार्यम् अयमनार्थः स्तेन इति मतिपूर्वक गर्हयतीति भावः । तुः सर्वत्रार्थे प्रमाणप्रसिद्धियोतकः ॥१४॥ श्रीरामदयोदयस्य तत्तदानुरूप निरूपयतिHisसर्वेष स हीति । सः देवदानवादिषु, हि यस्मात् । स रामः । धर्मारमा धर्मबुद्धिः । पारकबादादानादिक वादा धर्मात्मा । तेन ते जनाः तमनुप्रताः । " धारकबाद भगवान् । पृथिधी धर्ममूनि ।
आततत्वाच मातृत्वात् " इत्यादेः । परसुमेरप्रत्यक्षत्वात्कथमेतज्ञायत इत्यतः शृङ्गपाहिकयानुसाह्यान् प्रायति-वर्णानामित्यादिना । चतुगों वर्णानां ब्राह्मणादीनाम् । तत्रापि वपस्स्थानाम, उपरीति शेषः । सप्तम्पर्थे षष्टी वा । यथासंभव दया कुरुते । ही येतदर्थस्य सर्वानुभवसिद्धितामाह-वयस्थानामिति । दयाविशेषणं वा । वयसा गरडेन । उपलक्षणपा शेपमहः । ताभ्यां स्थानं यया सा वयस्स्थाना ताम्, मार्गभूतगरुडशेषाभ्यां प्राप्यमुक्तिस्थानप्रापिका दवेति भावः । परा वयस्थोऽतिरसत्वाइमा, अनो वायुः हिनोति वयस्थानाविति हि वयस्थाना दया । ती नौ च ' इनि धातुम्बास्पानात । सर्वेषां हिरति पाडे-न केवल चतुर्णा वर्णानाम, अपितु सर्वेषामित्यर्थः । कुरत इत्यावर्तित सप्तम्यन्तम् । कुत्सितशब्दकर्तृक पादावियर्थः । इक्तं च भागवत पचमरकर" न जन्म नून महतो न सौभाग न चाङ्ग बुद्धिनी
For Private And Personal Use Only