________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
एता इति । उदासीनः स्तुतिश्रवणेन निर्विकारः। आत्मसम्पूजनीः आत्मसम्पूजाजननीः मनोहर्षजननीर्वा। महापथं राजमार्गम् ॥ १२॥ नहीति ।। कश्चिदपि नरः मनश्चक्षुषी वा तस्मात् अपाक्रष्टुं निवर्तयितुं न शक्रोति किमुत नारीजन इतिभावः । अतिकान्ते दूरगतेऽपि किमुत सन्निहित इत्या
एताश्चान्याश्च सुहृदामुदासीनः कथाः शुभाः । आत्मसम्पूजनीः शृण्वन् ययौ रामो महापथम् ॥ १२॥ न हि तस्मान्मनः कश्चिचक्षुषी वा नरोत्तमात् । नरः शनोत्यपाष्टमतिक्रान्तेऽपि राघवे ॥१३॥
यश्च रामं न पश्येत्तु यं च रामो न पश्यति । निन्दितः स वसेल्लोके स्वात्माप्येनं विगर्हते ॥ १४॥ शयः ॥ १३॥ यश्चेति । चकारो भित्रकमः । रामं च दर्शनकाल एव परिपूर्णामृतसरसि मजयन्तमपि । यस्तु अतिशयितवैलक्षण्यसम्प नोपि । न पश्येत् स्तुतिसल्लापसत्कारायभावेपि अचेतनविलक्षणाकारेण चक्षुर्विषयं न करोति । अतएव यं रामोऽपि न पश्यति नरस्याभिमुख्य हि ततः आभिषेकजन्यभूमानन्दब्रह्मसाक्षात्कारजन्यसुखात । प्रियतरं प्रेमातिशयास्पदम् अन्यत् किश्चित् न भविष्यति ॥ ११॥ एता इति । उदासीनः अनुत्सुकः। आत्मसंपूजनीः मनोहर्षजननीः ॥ १२ ॥ नहीति । राघवे अतिक्रान्तेपि दृष्टिपथमतीतेपि सकलजनमनोनयनसंमोहनाकारानुभवजनितेन वासनावलेन पुरतः परिदृश्यमान इव स्थितात् तस्मान्नरोत्तमात् मनश्चक्षुषी वा अपाक्रष्टुं निवर्तयितुम् कश्चिदपि नरः पुमान्न शक्रोति, नरा अप्येवं नार्यः किमुतेति भावः ॥ १३ ॥ यश्चेति । स्वात्माप्येनं विगर्हते-रामेण सकृदयदृष्टं तस्य सानिध्यासान्निध्ययाः चक्षुर्मनोभ्यामपश्यन्तं च लोका एव न केवलं विगर्हन्ते अपितु स्वात्मापि, स्वय प्रियतरमिति नपुंसकनिर्देशस्तु अभिषेकेतरसामान्यस्य प्रियतरत्वनिषेधार्थः । राज्येनेति तृतीषा हेतौ । राज्ये नामिततेजस इति छेदो वा । नामितानि प्रवीकतानि तेजाति पराक्रमाः यस्य सः नामिततेजाः । नान्यत्किधिदित्यस्मान्नेत्यनुवर्तते । स न भवतीति न नामिततेजाः अमिततेजास्तस्प | राज्य इति सतमी निमित्तार्थे । "निमित्ताकर्मयोगे" इति स्मरणात । यहा भामित सम्यक्पारमित तेजो यस्य स तथा सन मवतीति नामिततेजाः, तस्य । नसमासोसाविति ननु । “सेजो धानि पराक्रमे" इत्यमरः ॥ ११॥ उदासीन इत्यनेन साक्षालक्ष्मीस्तुत्यस्पद फियदिति सूचितं भवति । पूर्वमाशीर्वादानित्युक्त्या इतरेषा माशीर्वादरूपा अपि वाचो भगवति सेवारूपा इति धनपति-आत्मसंपूजनीरित्यनेन । यद्वा नात्मपदेन रामप्रहः किन्तु स्तावकमहः । आत्मनः सुहृदः संपूजयन्तीत्यात्मसंपूजिन्यस्ताः । ततम मगवस्तवनमात्मना स्वेषां संपूजनरूपमेव भवतीत्युक्तं भवति । यथोक्त भागवते-" यद्यजनो मगवते विदधीत मानं तचात्मने प्रतिमुखस्य यथा मुखश्रीः " ॥ १२ ॥ जनमनोनयनरबने रामे इत्थंभाव आवश्यक इति तददृष्ट जननिन्दामुखेन बढयति-य इति । यो जनः रामं न पश्येत नावलोकयेत् । मनोनयनस्व प्रसक्तवान थापेडा । “पश्वार्थश्वानालोचने " इति ज्ञानसामान्येपि दृशः प्रयोगात् । रामोपि यं जनं न पश्पति रतमुद्धारभ्य इति न ध्यावति, स जनः सर्वलोकेषु निन्दितो भवति । न केवलमेनावत् । अपि तु स्वमनोपि एन विगिति विगर्हते । लोकनिन्दालक्षणकिश्चित्कार्य विधातुमुपान्तस्य जनस्य पुनः स्वात्मकर्तृकगर्हण रूपवैवक्षिककार्यान्तरं विधामुपादानरूपान्बादेशे " द्वितीयाटौ स्नः" इत्येनादेशः । इशिस्त्र भक्तिपूर्वकदर्शनार्थकः । रामो न पश्यतीपचापि दृशिः प्रसादपूर्वकदर्शनार्थ इति बोध्यम् । अन्यथा सर्वदा सर्वचस्य
For Private And Personal Use Only