________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
टी.अ.का. स०६५
॥२१३॥
एतदेवोपपादयति-ता इति । स्वप्नशीलज्ञाः स्वापस्वभावज्ञाः। ताः पूर्वोक्ताः स्त्रियः। चेष्टासंचलनादिषु चेष्टा हस्तपादादिचलनम्, सञ्चलनं हृदयादि स्पन्दनम्, आदिशब्देन निश्वासादिकं गृह्यते । तेषु किंचिन्नोपलेभिरे इत्यनुषङ्गेण सम्बन्धः। वेपथुना कम्पेन । परीताः व्याप्ताः ताः स्त्रियः राज्ञः प्राणेषु
ताः स्त्रियःस्वप्नशीलज्ञाश्चेष्टासञ्चलनादिषु।ता वेपथुपरीताश्च राज्ञः प्राणेषु शङ्किताः। प्रतिस्रोतस्तृणाग्राणां सदृशं संचकाशिरे ॥ १४ ॥ अथ संवेपमानानां स्त्रीणां दृष्ट्वा च पार्थिवम् । यत्तदाशङ्कितं पापं तस्य जज्ञे विनिश्चयः ॥ १५॥ कौसल्या च सुमित्रा च पुत्रशोकपराजिते । प्रसुप्तेन प्रबुध्येते यथाकालसमन्विते ॥ १६॥ निष्प्रभा च विवर्णा च सन्ना शोकेन सन्नता । न व्यराजत कौसल्या तारेव तिमिरावृता ॥ १७॥ कौसल्यानन्तरं राज्ञः सुमित्रा
तदनन्तरम् । नस्म विभ्राजते देवी शोकाश्रुलुलितानना ॥ १८॥ शङ्किताः सत्यः प्रतिस्रोतस्तृणाग्राणां नदीप्रवाहाभिमुखवेतसादितृणाग्राणाम् । सदृशं तुल्यम् यथातथा संचकाशिरे, संचकम्पिर इत्यर्थः ॥१४॥ अथेति । यत्पापं मरणरूपमाशङ्कितं तस्य निश्चयस्तदा जज्ञ इति सम्बन्धः ॥१५॥ कौसल्येति । पुत्रशोकेन पराजिते आक्रान्ते अतएव यथाकालसम। विते मृते इव प्रसुप्ते न प्रबुध्येते ॥ १६॥ निष्प्रभेति । निष्प्रभा निःश्रीका । विवर्णा पूर्ववर्णाद्विपरीतवर्णा । शोकेन सन्ना कृशा । सन्नता काश्येन नम्रा । तिमिरावृता उत्पातकालोत्थधूमस्तिमिरं तेनावृता तारेव तारकेव न व्यराजत ॥ १७॥ कौसल्यानन्तरमिति । प्रथम राजा न विभ्राजते स्म । राज्ञोऽनन्तरं कौसल्या शोकाश्रुलुलितानना सती न विभ्राजते स्म । तदनन्तरं देवी तथाविधा सुमित्रा न विभ्राजते स्म, मृताद्दशरथाजविन्त्योः दपि स्वापलक्षणम् ॥ १३ ॥ ता इति । स्वमशीलज्ञाः निद्रास्वभावज्ञाः। ताः पूर्वोक्ताः खियः । चेष्टासचलनादिषु चलनं सञ्चलनं हृदयनाभ्यादिस्पन्दनम्, आदि शब्देन श्वासादिकं गृह्यते, तेषु किचिनोपलेभिरे इत्यनुषङ्गेण सम्बन्ध्यते । ताः तादृश्यः खियः । प्रतिस्रोतस्तृणाग्राणां स्रोतोभिमुखवर्तमानतृणाग्राणां सदृशं संच काशिरे चकम्पिर इत्यर्थः ॥ १४ ॥ अथेति । यत्पापं मरणरूपं पापमाशङ्कितं तस्य निश्चयः तदा जज्ञ इति सम्बन्धः ॥ १५ ॥ कौसल्येति । कालसमन्विते मृते इव Hन प्रबुध्यते ॥ १६॥ १७ ॥ मृताद्दशरथात् जीवन्त्योः कौसल्यासुमित्रयोर्विशेषो नास्तीत्याह-कौसल्येति । अत्र सुप्तेतिपदमध्याहतव्यम् । राज्ञः अनन्तरं समीप
इत्यर्थः । सुप्ता कौसल्या नरम विभ्राजते । तदनन्तरं तस्याः कौसल्यायाः अनन्तरं समीपे सुप्ता देवी सुमित्रापि न स्म विभ्राजत इति सम्बन्धः । उभे अपि मृते।
२१
For Private And Personal Use Only