SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir वाक्यहेतुं 'यदि भुक्तमिहान्येन देहमन्यस्य गच्छति । दद्यात्प्रवसतः श्राद्धं न तत्पथ्यशनं भवेत् ॥' इत्यादिनास्तिकवाक्यरूपतर्क विगर्हमाणः । मनसि विगईमाणः ॥ ३० ॥३१॥ तेनेति । तेन हेतुना । विप्राः एवमर्थ यथावत् आज्ञाय ज्ञात्वा । एकोदयं सम्प्रतिपद्य ऐककण्ठ्यं प्राप्य सकलं धर्मी सत्यं च धर्म च पराक्रमं च भूतानुकम्पां प्रियवादिताञ्च । द्विजातिदेवातिथिपूजनं च पन्थानमाहुस्त्रिदिवस्य सन्तः॥३१॥ तेनैवमाज्ञाय यथावदर्थमेकोदयं सम्प्रतिपद्य विप्राः। धर्म चरन्तः सकलं यथावत् कांक्षन्ति लोका गममप्रमत्ताः ।। ३२॥ निन्दाम्यहं कर्म पितुः कृतं तद्यस्त्वामगृहाद्विषमस्थबुद्धिम् । बुद्ध्यानयेवंविधया चरन्तं सुनास्तिकं धर्मपथादपेतम् ॥ ३३ ॥ यथा हि चोरःस तथा हि बुद्धस्तथागतं नास्तिकमत्र विद्धि । तस्माद्धि यः शङ्कयतमः प्रजानां न नास्तिकेनाभिमुखो बुधः स्यात् ॥ ३४ ॥ स्ववर्णाश्रमोचितधर्मम् । अप्रमत्ताः सावधानाः यथावच्चरन्तः अनुतिष्ठन्तः लोकागमं स्वर्गादिलोकप्राप्ति कासन्तीति ॥ ३२ ॥ निन्दामीति । विषमस्थबुद्धिम् अवैदिकमार्गनिष्णातबुद्धिम् । अनया बुद्धया चरन्तं चार्वाकमतानुसारिणी बुद्धि परान् प्रत्युपदिश्याचरम्तमित्यर्थः । सुनास्तिकं परलोको नास्तीति बुद्धियुक्तम् । सुशब्देन वैदिकवस्थित्वा चार्वाकमतप्रवर्तक इत्युच्यते । निन्दामि वैदिककर्मभ्यो बहिष्करोमि ॥ ३३ ॥ प्रत्य क्षेकप्रमाणवादी यदि कश्चिद्राज्ये स्यात् सोपि बहिष्करणीय इत्याह-यवेत्यादिना । चोरो यथा निराकरणीयः सः वेदबाह्यत्वेन प्रसिद्धोपि । तथाहि । तथैव । अत्र अस्मिन् लोके । नास्तिकं चार्वाकं तथागतं बुद्धतुल्यं विद्धि तस्माद्यः प्रजानां शङ्कयतमः अवैदिकत्वेन शङ्कनीयः। तेन नास्तिकेन दद्यात्प्रवसतः श्राद्धं न तत्पथ्यशनं भवेत् " इत्यादिनास्तिकवाक्यरूपतर्क विगर्हमाणः ॥ ३० ॥ ३१ ॥ तेनेति । येन त्रिदिवस्य पन्थानमाहुः तेन हेतुना विप्राः पवमर्थ यथावदाज्ञाय श्रुत्वा एकोदयं सम्प्रतिपद्य एकमुखं प्राप्य एकमनसो भूत्वा सकलं धर्म स्ववर्णाश्रमोचितं धर्मम् । अप्रमत्ताः सावधानाः यथावञ्चरन्तः अनुतिष्ठन्तः । लोकागमं परलोकप्राति कांक्षन्तीति योजना ॥ ३२ ॥ निन्दामीति । विषमस्थबुद्धिम् अवैदिकमार्गनिष्णातबुद्धिम् । अनया बुद्ध्या चार्वाकमतानुसारिण्या बुद्ध्या ।। ३३ ॥ प्रत्यक्षैकप्रमाणवादी चार्वाकमतानुसारी जावालिरिव प्रत्यक्षमात्रप्रमाणवादी बुद्धमतावलम्बी राज्ये यदि कश्चित्सम्भवेत्सोपि| निराकरणीय इत्याह-यथाहीति । चोरो यथा निराकरणीयः स वेदबाह्यत्वेन प्रसिद्धा बुद्धः तथैव निराकरणीयः । अत्र अस्मिल्लोके नास्तिकं चार्वाकमपि तथागतं For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy