________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
INR१०९
॥३२॥
परोक्षं पृष्ठतः कुरु' इत्यन्तस्य जाबालिवाक्यजातस्योत्तरमभिधाय 'राज्यं त्वं प्रतिगृह्णीष्व भरतेन प्रसादितः' इत्यस्याप्युत्तरमाद-कथमित्यादी
टी.अ.को. दिना ॥२४॥ स्थिरेति । प्रतिज्ञा, प्रतिज्ञाता कृतेत्यर्थः ॥२५॥ वनवासमित्यादिश्लोकद्वयमेकं वाक्यम् । वनवासं वसन् कुर्वन्नित्यर्थः । नियतभोजन स्थिरा मया प्रतिज्ञाता प्रतिज्ञा गुरुसन्निधौ । प्रहृष्यमाणा सा देवी कैकेयी चाभवत्तदा ॥२५॥ वनवासं वसन्नेवं शुचिनियतभोजनः । मूलैः पुष्पैः फलैः पुण्यैः पितॄन देवांश्च तर्पयन् ॥ २६॥ सन्तुष्टपञ्चवर्गोऽहं लोकयात्रां प्रव तये । अकुहः श्रद्दधानस्सन कार्याकार्यविचक्षणः ॥ २७॥ कर्मभूमिमिमां प्राप्य कर्त्तव्यं कर्म यच्छुभम् । अनिर्वायुश्च सोमश्च कर्मणां फलभागिनः ॥२८॥ शतं क्रतूनामाहृत्य देवराट् त्रिदिवङ्गतः। तपास्युग्राणि चास्थाय दिवं याता महर्षयः ॥२९॥ अमृष्यमाणः पुनरुग्रतेजा निशम्य तन्नास्तिकवाक्यहेतुम् । अथाब्रवीत्तं नृपते
स्तनूजो विगर्हमाणो वचनानि तस्य ॥ ३०॥ नियतवन्याहारः। सन्तुष्टपञ्चवर्गः परितुष्टपञ्चेन्द्रियवर्गः।लोकयात्रां पितृवचनपरिपालनरूपलोकवर्तनम् । “गमने वर्तने यात्रा" इति वैजयन्ती। अकुहः अकृत्रिमः ॥२६॥२७॥ अष्टकादाहरणेन वैदिककर्मणां निष्फलत्वं यदुक्तं तत्र परिहारमाइ-कर्मभूमिमित्यादिना। यत् शुभं कर्म तत् कर्त्तव्यम्, जनै रिति शेषः । तत्र फलवदनुष्ठानं दर्शयति अग्निरित्यादि । कर्मणां कर्मभूमिकृतस्वस्वकर्मणाम् । फलभागिनः अग्नित्वादिफलं प्राप्तवन्तः ॥२८॥ऋतूनां शतम् आहृत्य कृत्वेत्यर्थः। प्रवासिनं प्रति श्राद्धकरणविधेरभावात् विहितस्थले कुत्रापि न व्यभिचार इति भावः॥२९॥ अमृष्यमाण इति । नास्तिक मभिधाय 'राज्यं त्वं प्रतिगृहीप्व भरतेन प्रसादितः' इत्यस्योत्तरमाह कथमिति ॥ २४ ॥ २५ ॥ वनवासमित्यादिश्लोकद्वयमेकं वाक्यम् । वसन कुर्वन् । नियत भोजनः नियतवन्याहारः तेन सन्तुष्टपञ्चवर्गः सन्तुष्टेन्द्रियवर्गः । लोकयात्रां पितृवचनपरिपालनरूपलोकादिवर्तनं प्रवर्तये । अकुहः अकृत्रिमः अमायावी सन d॥ २६ ॥२७॥ कर्मभूमिमित्यादिश्लोकद्वयमेकं वाक्यम् । यच्छुभं कर्म तत्कर्तव्यम्, जनैरिति शेषः । शुभकर्मकर्तव्यमित्यत्र हेतुमाह-अग्निरित्यादिना। कर्मणां कर्म
भूमौ कृतस्वस्वकर्मणां फलभागिनः अग्नित्वादिकं कर्मफलत्वेन प्राप्तवन्तः । अग्न्यादयस्तु जन्मान्तरे कर्मभूमौ शुभकर्म कृत्वा इदानीमग्नित्ववायुत्वसामत्वा दिकं प्राप्ताः, अतस्सर्वैरपि शुभकर्मैव कर्तव्यमिति भावः ॥ २८ ॥२९॥ अमृष्यमाण इति । नास्तिकवाक्यहेतुं 'यदि भुक्तमिहान्येन देहमन्यस्य गच्छति ।Kall विष०-फलमागिन: अग्निवादिकं कर्मफलत्वेन प्राप्तवन्तः । अतः सरिपि शुभकाव कर्तव्य मिति भावः । स-कर्मणां फलमागिन: अस्मिन् वर्षे कमें कृत्व प्रश्नपदाः ।। २८ ॥
॥३२॥
For Private And Personal Use Only