________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsuri Gyarmandir
-
-
Mतं जाग्रतमित्यादि । अदम्भेन अकृत्रिमेण । अर्थाय रक्षणाय । सन्तापसन्तप्तः रामदुर्दशादर्शनसन्तापेन सन्तप्तः। राघवं लक्ष्मणम् ॥१॥ इयमिति । प्रत्याश्वसिहि विश्रान्तो भवति यावत् ॥२॥ अयं जनः वनचारित्वेन केशसड़ो जनः ॥३॥४॥रामातु-नहीति । ब्रवीम्पेव च ते सत्यमित्पत्र प्रवीम्पेतदई सत्य तं जाग्रतमदम्भन भ्रातुराय लक्ष्मणम् । गुहः सन्तापसन्तप्तो राघवं वाक्यमब्रवीत् ॥ ॥ इयं तात सुखा शय्या त्वदर्थमुपकल्पिता । प्रत्याश्वसिहि साध्वस्यां राजपुत्र यथासुखम् ॥२॥ उचितोऽयं जनः सर्वः केशानां त्वं सुखो चितः । गुप्त्यर्थ जागरिष्यामः काकुत्स्थस्य वयं निशाम् ॥ ३॥ न हि समात्प्रियतरो ममास्ति भुवि कश्चन । ब्रवीम्येतदहं सत्यं सत्येनैव च ते शपे ॥४॥ अस्य प्रसादादाशंसे लोकेऽस्मिन् सुमहद्यशः। धर्मावाप्तिं च विपुला मर्थावाप्तिं च केवलाम् ॥५॥ सोऽहं प्रियतमं रामं शयानं सह सीतया। रक्षिष्यामि धनुष्पाणिः सर्वतो ज्ञातिभिः सह ॥६॥ न हि मेऽविदितं किञ्चिद्धनेस्मिश्चरतः सदा। चतुरङ्ग ह्यपि बलं सुमहत् प्रसहेमहि ॥७॥ लक्ष्मणस्तं तदोवाच रक्ष्यमाणास्त्वयानघ । नात्र भीता वयं सर्व धर्ममेवानुपश्यता ॥ ८॥ कथं दाशरथी भूमौ शयाने सह
सीतया। शक्या निद्रामया लब्धं जीवितं वा सुखानि वा ॥९॥ मिति पाठः साधुः ॥ ४ ॥ अस्येति । आशंसे प्रार्थये । केवलामावाप्तिम् अर्थावाप्तिमेवेत्यर्थः । केचित्तु केवलमिति पठित्वा केवलं प्रसादादिति योजयन्ति on५॥ स इति । सर्वतः सर्वदिक्षु ॥६॥ न हीति । अविदितमिति पदच्छेदः। किंचित् विरोध्यागमनस्थानम् । बलं परकीयम् । प्रसहेमहीत्येतदात्मनि बहुवचनं जात्यपेक्षया ॥७॥८॥ भीत्यभावे किमर्थ जागरणमित्याह-कथमिति । निद्रा न लभ्यत इतिभावः । जीवितम् आश्वासनम् । निद्रव तमिति । भ्रातुराय भ्रातुः सेवायै । अदम्भेन अकौटिल्येन, विश्वासेनेति यावत् । सन्तापसन्तप्तः रामदुर्दशादर्शनसन्तापेन पीडित इत्यर्थः । राघवं लक्ष्मणम् ॥१॥ इयमिति । प्रत्याश्वसिहि विश्रान्तो भव ॥ २॥ भयं जनः आटविकोऽहम् ॥३॥ ४ ॥ अस्येति । आशंसे प्रार्थये । अस्य प्रसादादेव केवलमिति योजना
॥५॥६॥ नहीति । अविदितम् अज्ञातम् । किश्च चतुरङ्गमिति । प्रसहेमहि परकीयामति शेषः ॥ ७॥ लक्ष्मण इति । अब देशे॥८-१०॥ ASI सम्-अदम्मेन भतल्पस्थित्या । " दम्मतु केतवे तस्ये " इतिविश्वः ॥ १॥ लोकाइयमेकान्वयम् । (लक्ष्मणस्तु ततोवाच इति पाठः) हे तत आक्षपापाप्तगुह ! अबारम्बे भीताः सन्तः वयं क्या न रक्ष्य
माणा इति न, किन्तु धर्ममेवानुपश्यता मया निद्रा लन्धु कथं शक्या । वहा त्वया न रक्ष्यमाणाः यतो रामेण रक्ष्क्षमाणाः तस्मान्नात्र भीताः ॥ ८॥९॥
For Private And Personal Use Only