SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyarmandir टी.अ.क. स०५१ age % % वा.रा.भू. न लभ्यते जीवितसुखानां का कथेविभावः॥९॥ य इति । प्रसहितुमिति "तीषसह-" इत्यादिना पाक्षिक इट् । संविएं शयानम् ॥१०॥ य इति । ११६८मन्त्रतपसा मन्त्रयुक्ततपसा,मन्त्रतपोभ्यामित्यर्थः । परिश्रमः यज्ञादिभिः। एकः मुख्यः । “एके मुख्यान्यकेवलाः" इत्यमरः । सदृशलक्षणः स्वसदृश यो न देवासुरैःसर्वेःशक्यःप्रसहितुं युधि।तं पश्य सुखसंविष्टं तृणेषु सह सीतया ॥१०॥ यो मन्त्रतपसा लब्धो विविधैश्च परिश्रमैः । एको दशरथस्येष्टः पुत्रःसदृशलक्षणः ॥११॥ अस्मिन् प्रवाजिते राजा न चिरं वर्तयिष्यति । विधवा मेदिनी नूनं क्षिप्रमेव भविष्यति ॥ १२॥ विनद्य सुमहानादं श्रमणोपरताः स्त्रियः। निघोंषोपरतं चातो मन्ये राजनिवेशनम् ॥ १३ ॥ कौसल्या चैव राजा च तथैव जननी मम । नाशंसे यदि जीवन्ति सर्वे ते शर्वरी मिमाम् ॥ १४॥ जीवेदपि हि मे माता शत्रुघ्नस्यान्ववेक्षया। तदुःखं यत्तु कौसल्या वीरमूर्विनशिष्यति ॥१५॥ अनुरक्तजनाकीर्णा सुखा लोकप्रियावहा । राजव्यसनसंसृष्टा सा पुरी विनशिष्यति ॥ १६॥ कथं पुत्रं महात्मानं ज्येष्ठं प्रियमपश्यतः। शरीरं धारयिष्यन्ति प्राणा राज्ञो महात्मनः ॥ १७ ॥ विनष्टे नृपती पश्चात्कौसल्या विन शिष्यति। अनन्तरं च मातापि मम नाशमुपैष्यति ॥ १८॥ लक्षणः॥११॥ अस्मिन्निति । वर्तयिष्यति जीविष्यति । विधवा पतिरहिता ॥ १२॥ विनद्येति । उपरताः भविष्यन्तीतिशेषः । अतएव निॉंपोपर तम् उपरतनिघोपं भविष्यतीति मन्ये ॥ १३॥ कोसल्येति । सर्वे जीवन्ति जीविष्यन्तीति नाशंसे, यदि जीवन्ति इमां शर्वरीमेव ॥ १४॥ शत्रुघ्नस्यान्व वेक्षया शत्रुघ्नस्नेहेनेत्यर्थः । पुनःपुनदर्शनेन वा। वीरं पुत्रसूत इति तथा कौसल्या विनशिष्यतीति यदुःखं तदुस्सहमित्यर्थः ॥ १५ ॥राजव्यसनसंसृष्टा य इति । मन्त्री गायत्र्यादिः। तपः कृच्छादिः । पराक्रमः परेषा महतां आक्रमैः आगमः, आशीभिरित्यर्थः । एको मुख्यः। सदृशं लक्षणं यस्य स तथा ॥११॥१२॥ विनद्येत्यादि । श्रमेणोपरता भविष्यन्तीति शेषः । अतः निघोंषरतम् उपरतनिर्घोषं भविष्यतीति मन्ये ॥ १३ ॥ कौसल्येति । ते सर्वे जीवन्ति जीविष्यन्तीति नाशंस, यदि जीवन्ति इमां शर्वरीमेव ॥ १४॥ जीवेदपीति । जीवेदपि एतद्राव्याः परमपीति शेषः । मातैव जीविष्यति । वीरसूः वीर पुत्रं सूत इति तथा 1. कौसल्या विनशिष्यतीति यत तदेव मम दुःखम ॥१५॥ अनुरक्तेति । संमष्टा युक्ता॥ १६-१८॥ ॥१६८ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy