________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsur Gyanmandir
राजमरणनिमित्तव्यसनसंयुक्तेत्यर्थः ॥ १६-१८ ॥ अतिकानामिति । मे पिता राज्ये राममनिक्षिप्य अतएव मनोरथमनवाप्य विनशिष्यतीति | यत् तस्मात् अतिकान्तमतिकान्तं सर्व प्रयोजनमतीत्य गतमित्यर्थः । अथवा अतिक्रान्तमतिकान्तं मनोरथमनवाप्य पुनःपुनर्वर्धमानं मनोरथमन
अतिक्रान्तमतिकान्तमनवाप्य मनोरथम् । राज्ये राममनिक्षिप्य पिता मे विनशिष्यति ॥ १९॥ सिद्धार्थाः पितरं वृत्तं बस्मिन् कालेप्युपस्थिते । प्रेतकार्येषु सर्वेषु संस्करिष्यन्ति भूमिपम् ॥ २०॥ राम्यचत्वरसंस्थानां सुविभक्त महापथाम् । हयंप्रासादसम्पन्नां गणिकावरशोभिताम् ॥ २१ ॥ रथाश्वगजसम्बाधां तूर्यनादविनादिताम् । सर्वकल्याणसम्पूर्णा हृष्टपुष्टजनाकुलाम् ॥ २२ ॥ आरामोद्यानसम्पन्नां समाजोत्सवशालिनीम् । सुखिता विचरिष्यन्ति राजधानी पितुर्मम ॥२३॥ वाप्य रामो जातः वर्धिष्यते उदाहं करिष्यति राज्यं प्राप्स्यतीत्येवमभिवृद्धं मनोरथमित्यर्थः । मनोरथातिक्रान्तिमेवाह राज्ये राममनिक्षिप्यति । M॥१९॥ सिद्धार्था इति । तस्मिन् काले मरणकाले उपस्थिते । प्रेतकार्येष्वप्युपस्थितेषु । वृत्तम् अतीतम्, मृतमितियावत् । “वृत्तं पद्ये चरित्रे विष्वती दृढनिस्तुले" इत्यमरः । भूमिपं पितरम् । सिद्धार्थाः कृतार्थाः संस्करिष्यन्ति । वयं त्वकृतार्था इतिभावः ॥२०॥ रम्यचत्वरसंस्थानामिति । रम्यचत्वरसंस्थानां रमणीयाङ्गणसंस्थानाम् । सुविभक्तमहापां गृहपतिभिः सम्यविभक्तराजमार्गाम् । हर्म्यप्रासादसम्पन्न हम्यनिनां वासः, प्रासादैर्देवभूभुजा वासैश्च सम्पूर्णाम् । “हादिर्धनिनां वासःप्रासादो देवभूभुजाम्"इत्यमरः। रथाश्वगजसम्बाधाम्, सम्बाधा निबिडाम् । नादितां सत्रात अतिक्रान्तमिति । मे पिता पुनरागतं रामं राज्ये अनिक्षिप्य अत एव मनोरथमप्यनवाप्य विनाशष्यति यस्मात् तस्मात् आतिक्रान्तमतिक्रान्तं सर्व प्रयोजना मित्यर्गमतीत्य गतमित्यर्थः॥ १९ ॥ सिद्धार्थ इति । तस्मिन् काले अवसानकाले ह्यपस्थिते प्राप्ते सति वृत्तं मृतं पितरं सर्वेषु मेतकार्येषु, संस्करिष्यन्ति ते सिद्धार्थाः | भाग्यवन्त इति योजना ॥ २०॥ रम्योति । चत्वरं गृहाङ्गणम् । हानि धनिनो वासः । प्रासादाः देवभूभुजां च वासाः । सम्बाधा सङ्कलाम् । समाजोत्सव स०-अतिक्रान्तमतिकान्तमिति विलपन्निति शेषः । पुनरागतं राम राज्ये अनिक्षिण निशिष्यति ॥ १२॥ ये भरतशत्रुतौ इतरपानीपुत्राः । राघवं दशरथं संस्करिष्यन्ति त एवं सिद्धार्थाः ॥ २०॥
For Private And Personal Use Only