SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandie पा.रा.भ. सानादाम् । सर्वकल्याणसम्पूर्णा सर्वेः पुत्रजन्मोत्सवप्रभृतिभिः सम्पन्नाम् । आरामोद्यानसम्पन्नाम् आरामाः उद्यानानि च उपवनानि राज्ञः क्रीडाईवनानि टी.अ.का. ॥१६॥ च । समाजोत्सवशालिनी समाजः सङ्केः क्रियमाण उत्सवः समाजोत्सवः, देवोत्सव इत्यर्थः॥२१-२३॥ अपीति । अपिः सम्भावनायाम् ॥२४॥ स०५१ अपिसत्यप्रतिज्ञेनेति । सत्यप्रतिज्ञेन, पित्रेतिशेषः । अस्मिन् रामे । प्रविशेमहीत्याशंसायां लिङ ॥२५॥ परिदेवयमानस्येति । परिदेवयमानस्येत्यादी) अपि जीवेद्दशरथो वनवासात् पुनर्वयम् । प्रत्यागम्य महात्मानमपि पश्येम सुव्रतम् ॥ २४ ॥ अपि सत्य प्रतिज्ञेन सार्द्ध कुशलिना वयम् । निवृत्तवनवासेऽस्मिन्नयोध्यां प्रविशेमहि ॥ २५ ॥ परिदेवयमानस्य दुःखार्तस्य महात्मनः । तिष्ठतो राजपुत्रस्य शर्वरी सात्यवर्तत ॥२६॥ तथा हि सत्यं ब्रुवति प्रजाहिते नरेन्द्रपुत्रे गुरुसौहृदाद् गुहः । मुमोच बाप्पं व्यसनाभिपीडितो ज्वरातुरो नाग इव व्यथातुरः ॥२७॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकपञ्चाशः सर्गः ॥५१॥ सम्बन्धसामान्ये षष्ठी । एवमितिशेषः ॥२६॥ तथेति । सत्यं वास्तवम् नरेन्द्रपुत्रे लक्ष्मणे । गुरुसौहृदात् गुरुषु पित्रादिषु सौहृदात् स्नेहात् । ज्वरा तुरो नागो गज इव व्यथातुरो गुह इत्यन्वयः ॥ २७ ॥ इति श्रीगोविन्द श्रीरा भूप. पीता अयोध्याकाण्डव्याख्याने एकपञ्चाशः सर्गः ॥५१॥ शालिनी उत्सवसमूहशालिनी राजधानी सुखिता भाग्यवन्तो भरतादय इतिशेषः॥२१-२॥ अपीति । दशरथो जीवेदपि जीवेद्यदि पश्यामः द्रश्याम इत्यर्थः। यद्वा दशरथो जीवेदपि जीवेत्किम् । सम्प्रने लिङ । सुव्रतं दशरथम अपि पश्यामः द्रक्ष्यामः किमित्यर्थः ॥ २४ ॥ अपीति । सत्यप्रतिज्ञेन रामेण साधं वनवाले निवृत्ते सति अयोध्या प्रविशेमहि प्रवेक्ष्यामः किमित्यर्थः॥ २५॥ परिदेवनं प्रलापः । राजपुत्रस्य लक्ष्मणस्य । तिष्ठतो जाग्रतः सतः अत्यवर्तत अतीत्य गता ॥ २६॥ तथा हीति । गुरुसोह्रदात गुरौ रामे सौहृदात् स्नेहात् । तथा सत्यं वास्तवं बुवति सति । अथवा गुहोपि रामे गुरुसोहदात अतिनेहात ज्वरातुरः, अतएव KAR१६९॥ ब्यथातुरः। नागः गजः ॥ २७ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायाम अयोध्याकाण्डव्याख्यायाम् एकपञ्चाशः सर्गः ॥५१॥ स०-सत्यप्रतिशेन रामेण । भरतादिभिस्साहित्यविवक्षणाबहुवचनम् ॥ २५ ॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy