________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
Neधूमः' इत्यादिवनिर्देशः । पाहुःप्रोचुः । यदा इदमिति लिङ्गव्यत्यय आर्षः । इदम् इमम् । वनवासं वानप्रस्मोचितनियमसहितं वनवासम् । अमृतं ।
पाहुः मोक्षसाधनं माहुः । “अमृतं यज्ञशेष स्यात्पीयूषे सलिले घृते । अयाचिते च मोक्षे व पम्पन्तरिसुवर्णयोः ॥" इति जयन्ती । प्रेत्यभाषा सय देवादिदेहान्तरपरिग्रहरूपप्रयोजनाय च पाहुः । रघुवंश्या राजर्षयः वानप्रस्थोचितं वनवासं स्वर्गसाधनम् अपवर्गसाधनं च प्राहुरित्युक्तं
शिलाः शैलस्य शोभन्ते विशालाः शतशोऽभितः। बहुला बहुलैवर्णेनीलपीतसितारुणैः ॥२०॥ निशि भान्त्यचले न्द्रस्य हुताशनशिखा इव । ओषध्यः स्वप्रभालश्या भ्राजमानाः सहस्रशः ॥२१॥ केचित् क्षयनिभा देशाः केचिदुद्यानसन्निभाः । केचिदेकशिला भान्ति पर्वतस्यास्य भामिनि ॥२२॥ भित्त्वेव वसुधा भाति चित्रकूटः समु त्थितः। चित्रकूटस्थ कूटोऽसौ दृश्यते सर्वतः शुभः ॥ २३ ॥ कुष्ठपुन्नागस्थगरभूर्जपत्रोत्तरच्छदान। कामिना
स्वास्तरान् पश्य कुशेशयदलायुतान् ॥२४॥ Mभवति ।। १९॥ शिला इति । विशालाः विपुलाः । बहुले उल्बणैः नीलादिभिर्वर्णरुपलक्षिताः । बहुला बहुविधाः। शैलस्य चित्रकूटस्य । शिलाः
शतशः अभितः शोभन्ते ॥२०॥ निशीति । अचलेन्द्रस्य ओषध्यः महौषधयः । स्वाभालक्ष्याः प्रभालक्ष्यस्वस्वरूपाः मतपत आजमानाः भास। मानाः । निशि सहस्त्रशी भान्ति ॥२७॥ केचिदिति । अस्य पर्वतस्य देशाः केचित् क्षयनिभाः गृहसदृशाः। “धिष्ण्यं धाम निकेतनं च सदनं वस्त्यं । च वास्तु क्षयः" इति हलायुधः । बहुगुहावत्त्वादिति भावः । उद्यानसनिभी बहुलतावृक्षवत्वात् । एकशिलाः शिलाभेदरहिताः ॥ २२ ॥२३॥ कुष्ठति । कुष्ठं पारिभाव्यम् । “व्याधिः कुष्ठं पारिभाव्यं वाप्यं पाकलमुत्पलम्" इत्यमरः। पुन्नागपुष्पाणि स्थगराणि पुत्रकसंज्ञिकवृक्षविशेषपुष्पाणि ।। लिङ्गम्यत्यय आर्षः । हेराशि ! परे राजर्षयः। इव वनवासं वानप्रस्थोचितनियमसहित वनवासम् । अमृत माहुः मोक्षसाधनं माहुः । मे प्रपितामहास्तु प्रेत्य भवार्थायी त्यभवः पुनर्जन्म तस्य अर्थः प्रयोजनं प्रेत्यभवार्थः तस्मा एव माहुः देह त्यक्त्वा देवादिदेहान्तरपरिमहरूपप्रयोजनाय च माहुः॥१९॥२०॥ अचलेन्द्रस्प ओषध्यः । अचलेन्द्रसम्बन्ध्योषधयः सहस्रशः। स्वमभालक्ष्मया इति पाठः। स्वकान्तिसम्पदा भ्राजमानाः निधि हुताशनशिखाइ भान्तीति सम्बन्धमा२१क्षयनिभाः सवन सहशा देशाः ॥२२॥२३॥ कुष्ठमुत्पलम् । पुत्रागानि पुन्नागपुष्पाणि स्थगरः पुत्र जीविसंज्ञको वृक्षविशेषः । भूर्जपत्र भूर्जवृक्षत्वकू उत्तरच्छदा उपर्यास्तरणानि येषा
For Private And Personal Use Only