________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
वरयाचनाकाले अनुदाटितत्वात् सेनाप्रेषणादिकं न निवर्तितव्यमिति भावः ॥ १४॥ तस्येति । द्विगुणं क्रुद्धा प्रकारान्तरेण मदाभिमतं विघटयतीति बहतरं कुद्धेत्यर्थः॥ १५॥ यद्यपि पूर्वमिदं न वृतं तथाप्यर्थसिद्धमित्याशयेनाह-तवैवेति । उपारुषदिति निष्कासनमेवोच्यते । गन्तुमईतीति निर्दे।
तस्यैतत् क्रोधसंयुक्तमुक्तं श्रुत्वा वराङ्गना । कैकेयी द्विगुणं क्रुद्धा राजानमिदमब्रवीत् ॥ १५॥ तवैव वंशे सगरो ज्येष्ठपुत्रमुपारुधत् । असमञ्ज इति ख्यातं तथाऽयं गन्तुमर्हति ॥ १६॥ एवमुक्तो धिगित्येव राजा दशरथोऽब्रवीत्। वीडितश्च जनः सर्वःसा च तं नावबुध्यत् ॥ १७॥ तत्र वृद्धो महामात्रः सिद्धार्थो नाम नामतः। शुचिर्बहुमतो राज्ञः कैकेयीमिदमब्रवीत् ॥ १८॥ असमञ्जओ गृहीत्वा तु क्रीडतः पथिदारकान् । सरय्वाःप्रक्षिपन्नप्सुरमते तेन दुर्मतिः ॥१९॥ तं दृष्ट्वा नागराः सर्वे क्रुद्धा राजानमब्रुवन् । असमझें वृणीष्वैकमस्मान वा राष्ट्रवर्द्धन ॥२०॥ तानुवाच ततो राजा किंनिमित्तमिदं भयम् । ताश्चापि राज्ञा संष्ट्रष्टा वाक्यं प्रकृतयोऽब्रुवन् ॥२३॥क्रीडतस्त्वेष नः पुत्रान बालानुद भ्रान्तचेतनः।सरय्वां प्रक्षिपन् मौादतुलां प्रीतिमश्नुते॥२२॥स तासां वचनं श्रुत्वा प्रकृतीनां नराधिपः तं तत्या जाहितं पुत्रं तासां प्रियचिकीर्षया ॥ २३ ॥ तं यानं शीघ्रमारोप्य सभार्य सपरिच्छदम् । यावज्जीवं विवास्योयमिति स्वानन्वशात्पिता ॥२४॥स फालपिटकं गृह्य गिरिदुर्गाण्यलोलयत् । दिशः सर्वास्त्वनुचरन् स यथा पापकर्मकृत् ॥२५ शात् तथायमिति निर्द्धन एवेत्यर्थः॥ १६॥ एवमिति । प्रतिज्ञातातिरिक्तेपि चापलवती निन्दति । धिगिति।सा कैकेयी।तं ब्रीडितं जनं नावबुध्यत नाजी गणत् ॥ १७॥ तत्रेति । महामात्रः प्रधानः। शुचिः अकुटिलः ॥ १८॥ असमन इति । दारकान बालकान् । तेन प्रक्षेपेण । सशब्दबुद्धदजननेन इसन् मत इत्यर्थः॥ ११॥ तमिति । वृणीष्व अत्र नगरे स्थापय ॥२०॥ तानिति । भयमित्पनन्तरमितिकरणं द्रष्टव्यम् । प्रकृतयः प्रजाः॥ २१॥ कीडत इति । उद्धान्तचेतनः प्रान्तबुद्धिः॥२२॥२३ ॥ तमिति । अन्वशात् अनुशिष्टवान् ॥ २४॥ स फालेति । फालं कन्दमूलादिखननसाधनम् ।
मां भूयः संकटे प्रवेश्य किं तुदसि अभिषेकनिषेधं वरं दत्तवन्तं परिकरप्रदाननिवेधनष्ठुर्ये च मा निवेश्य भूयः किं केशयसि, मा मास्तु । हे अनायें ! आरब्ध hdकिं कृत्य नोपारुधः सर्वमुपरुद्धवत्येव, पूर्वमभिषेककृत्यमिदानीमानुयात्रिकप्रदानमारब्धं तदप्युपारुध इत्यर्थः ॥ १४ ॥ तस्येति । कैकेयी द्विगुणं कुद्धा प्रका धारान्तरेण मत्प्रयोजनं नाशयतीतिं ॥ १५-१७ ॥ तत्रेति । महामात्रः प्रधानः ॥ १८-२४ ॥ सफालेति । गिरिदुर्गाणि परिश्रममाणः कन्दादिकमलोलयतं सर्वा दिशः
For Private And Personal Use Only