________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsur Gyanmandir
पा.ग.भ.
1201
अथ पूर्वोक्तं कैकेयीकोधमविचाल्यत्वमुचनायानुवदन् राज्ञः कैकेयीदर्शनानुनयों दर्शयति-विदर्शितेति । विदर्शिता विपरीतं बोधिता टी.अ.का. दिग्धविद्धा विषलिप्तबाणेन प्रहता। "विषाक्ते दिग्धलिप्तको" इत्यमरः ॥ १॥ निश्चित्येति । सा कैकेयी कृत्यं कर्तव्यं पुरोक्तरीत्या मनसास. निश्चित्य । सर्वं त्वदुक्तं सम्यगिति मन्थरायै आचचक्षेतिसम्बन्धः ॥ २॥ सा दीनेत्यर्धत्रयमेकं वाक्यम् । दीना अत्र स्वोद्योगः फलिष्यति । विदर्शिता यदा देवी कुब्जया पापया भृशम् । तदा शेते स्म सा भूमौ दिग्धविद्धव किन्नरी ॥१॥निश्चित्य मनसा कृत्यं सा सम्यगिति भामिनी । मन्थरायै शनैः सर्वमाचचक्षे विचक्षणा॥२॥ सा दीना निश्चयं कृत्वा मन्थरावाक्यमोहिता । नागकन्येव निश्वस्य दीर्घमुष्णं च भामिनी । मुहूर्त चिन्तयामास मार्गमात्मसुखावहम् ॥ ३ ॥ सा सुहृच्चार्थकामा च तनिशम्य सुनिश्चयम् । बभूव परमप्रीता सिद्धि प्राप्येव मन्थरा ॥ ४॥ अथ सा मर्षिता
देवी सम्यक कृत्वा विनिश्चयम् । संविवेशाबला भूमौ निवेश्य भृकुटी मुखे ॥५॥ नवेति शङ्कया दीना । मार्ग उपायम् । एतदर्धत्रयं निश्चित्येति पूर्वश्लोकात् पूर्वमेव निवेशनीयम् । अर्थसङ्गतिस्वारस्यात् ॥३॥ सेति । तं , निश्चयं इह वा मां मृताम् ' इत्यादिना पूर्वसर्गान्तोक्तनिश्चयम् । निशम्य श्रुत्वा । सिद्धिं निश्चयफलम् । प्राप्येव प्रीता ॥४॥ अथेति । पुनः । विदर्शितेति । विपरीतमर्थ ग्राहिता यदाभवत् तदा दिग्धविद्धा दिग्धेन विषाक्तेन बाणेन बिद्धा प्रतिहता किनरीव ॥१॥ निश्चित्येति । सा स्वयं मनसा कृत्य मन्थरोपदिष्टं कार्य निश्चित्य युक्तमेवैतदिति निर्धार्य आवाभ्यामालोचितं सर्व सम्यगेवेति मन्थराय शनैराचचक्ष इत्यन्वयः ॥ २ ॥ सा दीनेत्यादि सार्धश्लोक एकान्वयः। दीना स्वोद्योगो भविष्यति वा नवेति निश्चयाभावात् निश्चयं कृत्वा स्वोद्योगः फलिप्यतीति निश्चयं कृत्वा आत्मसुखावह मार्ग तं निश्चितोपायं मुहूर्त चिन्तयामास ॥ ३ ॥ सेति । मन्थरा सुहृत परमार्थभूता । अर्थकामा कैकेयीकार्यपरा । निश्चयं कैकेयी तं कार्यनिश्चयं निशम्य ज्ञात्वा सिद्धिं प्राप्येव परमप्रीता बभूव । संविवेशाबला भूमाविति पुनः संवेशनोक्तिर्भुकुटीकरणविशेषकथनार्थम् ॥ ४ ॥५॥
॥४ ॥ विषम-किनरी कामरूपप्रधानो जातिविशेषः ॥ १॥ सत्य वापया निकृतिनान्या असुर्यो। “अनहींयावयाऽऽक्षप्ता कैकेया अपि सद्गतिः । त्वा तु भरत नेषा गत निरयानिति । तथापि सा पायदावेशाचकार वप्पशोमनन् । निक्रति म सा शिक्षा मया तमसि शाम्पते " इति तात्पर्य निर्णये नवमे आचार्योक्तः ॥ १॥
For Private And Personal Use Only