________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsur Gyanmandir
AAN
वा.रा.भू.
॥३१४॥
मिति शेषः । अविषह्यतममपि अस्मदादीनामिति शेषः । दुःखं राज्यभ्रंशवनवासादिहेतुकम् । नासादयितुमईति नाभिभवितुमईति ॥७॥८॥ टी.अ.को. धर्मबन्धेन धर्मपाशेन ॥ ९ ॥ जुगुप्सितं लोकगर्हितम् ॥ १० ॥ कियावान् यज्ञादिक्रियावान् । संसदि सभायाम् ॥ ११ ॥ धर्मार्थयोहीन
प्रोषिते मयि यत्पापं मात्रामत्कारणात्कृतम् । क्षुद्रया तदनिष्टं मे प्रसीदतु भवान्मम ॥८॥धर्मबन्धेन बद्धोऽस्मि तेनेमां नेह मातरम् । हन्मि तीवेण दण्डेन दण्डाहाँ पापकारिणीम् ॥९॥ कथं दशरथाज्जातः शुद्धाभिजनकर्मणः। जानन् धर्ममधर्मिष्ठं कुया कर्म जुगुप्सितम् ॥१०॥ गुरुः क्रियावान वृद्धश्च राजा प्रेतः पितेति च। तातं न परिगर्हेयं दैवतं चेति संसदि ॥ ११॥ को हि धर्मार्थयोहीनमीदृशं कर्म किल्बिषम् । स्त्रियाः प्रियं चिकीर्षुः सन् कुर्याद्धर्मज्ञ धर्मवित् ॥ १२ ॥ अन्तकाले हि भूतानि मुह्यन्तीति पुराश्रुतिः। राज्ञवं कुर्वता लोके प्रत्यक्षं सा श्रुतिः कृता ॥ १३ ॥ साध्वर्थमभिसन्धाय क्रोधान्मोहाच्च साहसात् । तातस्य यदतिक्रान्तं प्रत्याहरतु तद्भवान् ॥१४॥
पितुर्हि यदतिक्रान्तं पुत्रोयःसाधुमन्यते । तदपत्यं मतं लोके विपरीतमतोऽन्यथा ॥ १५॥ धर्मार्थाभ्यां हीनम्, कामप्रधानमिति यावत् ॥ १२ ॥ अन्तकाले विनाशकाले । मुह्यन्ति मोहं प्राप्नुवन्ति, विपरीतबुद्धि प्राप्नुवन्तीति यावत् । पुरा श्रुतिः पुरातनी गाथेत्यर्थः ॥ १३ ॥ साध्वर्थमिति । कोधात् विषमद्यैव पास्यामीत्युक्तकैकेयीकोधात् । मोहात् कैकेयीविषयमोहात् । साइसात् साहसकरणात्, अविमृश्यकारित्वादिति यावत् । तातस्य यदविक्रान्तं यद्धर्मातिकमणं तत्साध्वर्थमभिसन्धाय समीचीनाथै स्मृत्वा भवान् प्रत्या हरतु निवर्तयतु ॥ १४॥ पितुरिति । साधुमन्यते साधुकर्तुं मन्यत इत्यर्थः । तदपत्यं मतं पितुरपतनहेतुत्वात्तदेवापत्यत्वेन सम्मतम् ॥ १५॥ प्रभवाभवकोविदम् उत्पत्तिनाशज्ञमित्यर्थः । दुःखमासादयितुमभिभवितुम् ॥ ७॥८॥धर्मबन्धेन धर्मपाशेन । अधर्मिष्ठम् अधर्मप्रचुरत्वाद्राज्यापहरणरूपमित्यर्थः ।। ॥९॥१०॥ क्रियावान यज्ञादिक्रियावान् ॥ ११ ॥ धर्मार्थयोः धर्मार्थाभ्यां विहीनं कामप्रधानमिति यावत् ॥ १२ ॥ अन्तकाले मुह्यन्ति विपरीतबुद्धिं प्राप्नुवन्ती त्यर्थः । पराश्रुतिः गायेत्यर्थः ॥ १३ ॥ क्रोधात विषमद्येव पास्यामीत्युक्तकैकेयीक्रोधात् । मोहात कैकेयीविषयमोहात । साहसात अविमृश्यकारित्वात तातस्य यद
॥३१४॥ तिक्रान्तं यद्धर्मातिक्रमणं तत्साध्वर्थमभिसन्धाय समीचानार्थ स्मृत्वा भवान् प्रत्याहरत निवर्तयत्विति सम्बन्धः ॥ १४ ॥ पितुरिति । साधु मन्यते साधुकर्तु
स-यः पुत्रः साधु मन्यते तदेवापत्यम् । विधेयापेक्षया तच्छन्दे नपुंसकता । अतोन्यथा चेत् पितृकृतातिक्रमणस्य साधुत्वेन ज्ञानाभावे विपरीतम् , अनपन्यमेव तदिति मावः । नपूर्वात " पल्लु पतने "
For Private And Personal Use Only