________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
स्वाभाविकशेषभूतं माम् अनुचरं स्वरूपानुरूपशेषवृत्तियुक्तं कुरुष्व । इहास्मिन् जने मयि वैधर्म्य शेषत्वविपर्यासः नास्ति, अनेन शेषत्वस्य स्वाभावि टी.अ.कां. ॥११७॥ कत्वं तज्ज्ञानवतः फलं कैङ्कयं चेत्युक्तम् । कैकाकरणे तव काहानिरित्यत्राह कृतार्थोहं भविष्यामीति ।अकिञ्चित्कुर्वतः शेपत्वानुपपत्तेरितिभावः। तच्च
प्राप्यं कर्य निष्कृष्य दर्शयति तव चेति। चोवधारणे। तवैवार्थः, नतु मम । परार्थकैङ्कयस्यैव पुरुषार्थत्वादितिभावः। शेषत्वाध्यवसाय उपायः,अस्वार्थ त
धनुरादाय सशरं खनित्रपिटकाधरः। अग्रतस्ते गमिष्यामि पन्थानमनुदर्शयन् ॥२३॥ आहरिष्यामि ते नित्यं मूलानि च फलानि च । वन्यानि यानि चान्यानि स्वाहाराणि तपस्विनाम् ॥ २४ ॥ भवांस्तु सह वैदेह्या गिरिसानुषु रंस्यते। अहं सर्वं करिष्यामि जाग्रतः स्वपतश्च ते ॥ २५॥
रामस्त्वनेन वाक्येन सुप्रीतः प्रत्युवाच तम् । बजाटच्छस्व सौमित्रे सर्वमेव सुहृज्जनम् ॥ २६ ॥ शेषिकेतर्यमेव फलमित्युपायोपेयनिष्कर्षोंनेन कृत इति रहस्यम् । वैधये नेह विद्यत इत्युक्तिः ज्येष्ठधातुः पितृसमत्वात् । आवयोः श्रेयश्चास्तीत्याही पक्रतार्थ इतीति केचिब्याचक्षते॥२२॥ रामानु-कुरुष्वेति । वैधम्य नेह विद्यत इत्युक्तिः ज्येष्ठभ्रातुः पितृसमत्वात् । आवयोः श्रेयश्चास्तीत्पाह कृतार्थ इति ॥ २२॥ स्वक्रतार्थत्वं
प्रपञ्चयति-धनुरिति । धनुराधादानं हिंसनिवारणाय । खनित्रं मूलकन्दखननसाधनं कुद्दालादि। पिटका । अल्पार्थे कप्रत्ययः। फलमूलाधाहरणयोग्याल्प कण्डोलः । “कण्डोलपिटो" इत्यमरः॥२३॥ एवं मार्गे सम्भावितं कैर्यमुक्त्वा स्थाने संभावितमाह-आहरिष्यामीति । अन्यानि शाकप्रियाल बीजक्षीदादीनि । स्वाहाराणि सुखेनाहर्त्त भोक्तुं योग्यानि ॥ २४ ॥ एवं सर्वदेशकर्त्तव्यकैङ्कायुक्तानि, कैकय॑स्य विशिष्टविषयस्यैव रस्यत्वादिशिष्ट ।। विषयत्वमाह-भवास्त्विति । जाग्रतः स्वपतश्च त इत्यनेन सर्वकालसर्वावस्थोचितकैकय मुक्तम् । सर्वं करिष्यामीत्यनेन सर्वविधकैर्यमुक्तम् । तथा च देवीविशिष्टस्य शेषिणः सर्वदेशसर्वकालसर्वावस्थासु सर्वविधमपि कैकय शेषभूतेन कर्त्तव्यमितिदर्शितम् ॥२५ ॥ रामस्त्विति । अनेनानुगमनाज्ञा वनमस्तीतिदार्शितत्वादितिभावः। कृतार्थः ज्येष्ठधातुः पितृसमत्वेन आपदि तब सेवया कृतार्थो भविष्यामीत्यर्थः । तव चार्यः प्रकल्पते, फलमूलाद्याहरणेन शुश्रूषा ॥११॥ पप्रयोजनं सिद्ध यतीत्यर्थः।।२२-२४॥भवानिति । सर्व करिष्यामीति मया कर्तव्यं सर्वमित्यर्थः । स्वपतश्च त इत्यनेन रात्री लक्ष्मणस्य निनिंद्रत्वं द्योत्यते॥२५॥राम स-चोपर्थे । स्वपतोपि जायत इत्यर्थः । एतेन कथमस्वप्नपतेः स्वाप इति शङ्का निरस्ता ॥ २१ ॥
का
For Private And Personal Use Only