________________
Shri Maharan Aradhana Kendra
www.bath.org
Acharya Shri Kalassagarsun Gyarmandie
विशिष्टम्, राममपि प्रतिवचनरचनाचातुर्येण तोपयितुं समर्थ इत्यर्थः ॥ १८॥ पूर्व रामोक्तानुपपत्तिं परिडरति-तवैवेत्यादिना ॥ १९-२१॥ एवं रामोक्तं परिहत्य प्रस्तुतं स्वाभिमतं कैङ्कयं प्रपञ्चयति-कुरुष्वेत्यादि । मां शेषभूतम् । अनुचरं शेषत्वानुगुणकैर्ययुक्तं कुरुष्व । तत्करणमपि तवैव
तवैव तेजसा वीर भरतः पूजयिष्यति। कौसल्यां च सुमित्रां च प्रयतो नात्र संशयः॥ १९॥ कौसल्या बिभृयादार्या सहस्रमपि मद्विधान् । यस्याः सहस्रं ग्रामाणां सम्प्राप्तमुपजीविनाम् ॥२०॥ तदात्मभरणे चैव मम मातुस्तथैव च । पर्याप्ता मद्विधानां च भरणाय यशस्विनी ॥२१॥
कुरुष्व मामनुचरं वैधयं नेह विद्यते । कृतार्थोहं भविष्यामि तव चार्थः प्रकल्पते ॥ २२॥ प्रयोजनमित्यात्मनेपदालभ्यते । वैधये नेह विद्यते इहानुचरत्वकरणे वैधये सेव्यसेवकधर्मराहित्यं नास्ति, तव सेव्यधर्मः पर्याप्तः स्वामित्वात् । मम सेवकधर्मश्च पूर्णः स्वाभाविक शेषत्वात् । यद्वा वैधम्य वैपरीत्यसाधकं न विद्यते त्वदुक्तहेतोरन्यथासिद्धेरुक्तत्वादित्याशयः। अनुचरकरणस्य किं प्रयो अनमित्यपेक्षायामाह तवेति । तवार्थः स्वायासं विना फलमूलाद्याहरणं प्रकल्पते सिद्धयति । अहं च कृतार्थः लब्धत्वकैकयफलो भविष्यामि । यद्वामा अथ मातृरक्षायां भरत एवास्त इत्याह-तवैवेति । तवैव तेजसा अप्रमेयबलवैभवरामजनन्यरक्षणे मम महाननों भवेदिति मत्वा भरतः सम्पक पूज विष्यतीति ॥ १९ ॥ इदानी स्वात्मभरणे कौसल्यायाः कस्याप्यपेक्षा नास्तीति दर्शयति-कौसल्येति । कौसल्या सहस्र मद्विधानपि विभृयात, सा स्वात्मानं विभयादिति किम वक्तव्यम् । कुतस्तस्या एवं शक्तिः ! तबाह यस्था इति । यस्याः प्रसादात उपजीविना प्रामाणी सहस्र संप्राप्तमभूत । उपजी|| वनमिति कचित्पाठः ॥ २० ॥ २१ ॥ कुरुष्वेति । इह मय्यनुचरे वैधयं वैपरीत्यसाधकं तद्वाक्योल्लङ्घनजनितजनन्यपोषणाधर्म्यं न विद्यते, कौसल्याया उपजी
विषम-किनु सेल्युत्तरीकान्बधि ॥ * ॥ कौसल्या सहस्र मद्विधानपि विभयात्, सा स्वात्मानं विस्यादिति किमु वक्तव्यम् ॥ २० ॥ स०-सुमित्रात्राणार्थमपि न स्थातल्यं मयेत्यत्राह-ममेति । महिधानां च भरणाव मध्नन्ति परानिति मथः असन्तः ते न भवन्तीत्यमथः ते च ते विधानेऽवाः पूज्याश्च तेषां मरणाय पोषणाय । पर्याप्ता । सर्वभूतदयापरराज्यसजनपालपित्रीयं न सौवमात्ररक्षणपरेति भावः । एतेन सहसं मद्विधानित्यनेन न पुनरुक्तिः ॥ २१ ॥ १ संशयः। यदि दुष्टो न रमेत भरतो रायमुलम् । प्राय दुर्भनसा पर गण च विशेषतः । तमहं दुति क्रूरं वधिप्या मे न संशयः । तत्पश्चानापि सान्सस्प्रैिलोक्पमा पिमुसा || इत्याधिकः पाठः
For Private And Personal Use Only