SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsun Gyarmande वा.रा.भ- ॥५॥ भावः ॥७॥ किं पुनरिति । पित्रा प्रचोदितस्तव प्रियकामार्थं प्रतिज्ञामनुपालयंश्च दद्यामिति किंपुनः ॥८॥ तदिति । इमं राजानं त्वमाश्वासय अथूणि टीका मुञ्चतीति यत् इदं किंनु, निर्हेतुकमित्यर्थः ॥९॥१०॥ दण्डकेति । पितुर्वाक्यमविचार्य वनं गच्छेति पित्रा नोक्तमिति विचारमकृत्वेत्यर्थः । समा: स.१९ किंपुनर्मनुजेन्द्रेण स्वयं पित्रा प्रचोदितः। तव च प्रियकामार्थ प्रतिज्ञामनुपालयन् ॥ ८॥ तदाश्वासय हीमं त्वं किं न्विदं यन्महीपतिः । वसुधासक्तनयनो मन्दमश्रूणि मुञ्चति ॥९॥ गच्छन्तु चैवानयितुं दूताः शीघ्रजवैर्हयैः । भरतं मातुलकुलादद्यैव नृपशासनात् ॥ १०॥ दण्डकारण्यमेषोऽहमितो गच्छामि सत्वरः । अविचार्य पितुर्वाक्यं समा वस्तुं चतुर्दश ॥ ११॥सा हृष्टा तस्य तद्वाक्यं श्रुत्वा रामस्य कैकयी । प्रस्थानं श्रद्दधाना हि त्वरयामास राघवम् ॥१२॥ एवं भवतु यास्यन्ति दूताः शीघ्रजवैहयैः । भरतं मातुलकुलादुपावर्त्तयितुं नराः ॥१३॥ तव त्वहं क्षम मन्ये नोत्सुकस्य विलम्बनम् । राम तस्मादितःशीघ्रं वन त्वं गन्तुमर्हसि ॥१४॥ संवत्सरान् ॥११-१३॥ अयं यावद्भरतागमनं विलम्बिष्यते चेन्महाननयः स्यात्, भरतस्य ज्येष्ठधातृभक्तत्वादिति मत्वाइ-तव विति । उत्सुकस्य भरता स्नेहेन त्वत्स्नेहेन वा प्रतिज्ञामनुपालयन्निति । हेतो शतप्रत्ययः । प्रतिज्ञापालनाद्धेतोश्च ॥ ७ ॥ ८ ॥ तदिति । मद्विषयकनियोगसङ्कोचेन जगतीपतिः मन्दम भूणि मुवतीति यत इदं किन्नु किं कारणम् ? निर्हेतुकमित्यर्थः। तत् तस्मात् इदं दशरथमाश्वासयेति योजना ॥९॥१०॥ अनिवृत्ते स्वकार्ये कथमाश्वास यामीत्यत आह-दण्डकेति । पितुर्वाक्यमविचार्य युक्तायुक्तविचारमकृत्ववेत्यर्थः ॥ ११-१३ ॥ तवेति । उत्सुकस्य गमनोत्सुकस्य । बिलम्बनं तव गमनविलम्बम् । बरःसन् स्वयमेव दयात् । तत्रापि मनुजेन्द्रेण स्वयं साक्षात् पित्रा प्रचोदितस्सन् दयामिति तु किं पुनर्वाच्यामित्यन्वयः । एतेन त्वदपत्यं मदपत्थं पुरेति वदार्थतसमर्थन ममापि सतिमिति चम्पते । द्वितीय प्रचोदित इत्येतत्तृतीयाकन तत्पनेनान्वेति । तेन प्रचोदितशब्दयोर्न पौनरुक्त्यम् । तब च प्रियकामार्थमित्यनेन तब प्रियो यः कामः कामावतारो यो भरतस्तदर्थमित्यप्यर्थस्सूचितो नवति । शुभरतो मरत इति मतिमतः श्रीमतो रामस्य सीतां दद्यामिन्युक्तिन लौकिकरीतिविरुद्धा भवति हृष्ट इति कवयता कविनाऽसूचीति नानौचिता भालोचनीया भगवतीति मन्तव्यम् ॥ ७॥८॥ मन्तम् भवाच्यमिदं किमिति वमीति लजा ॥७५॥ युक्तम् । वसुधासक्तनयन इत्यनेन त्वमेव मापुत्रसङ्गोन्मूलनस्य मूलमिति क्षमामीक्षते क्षमानाथ इति ध्वनयाशकार । (हीमन्तम् इति पाठः)॥९॥ कुलाट गृहा । मातुलकुलात् न वियते तुला यस्य तत् मातु भतुलम् तब ताकुल चंति तस्मादित्यगेनासरशकुलवासी भरतो न सवालो भवतीत्यर्थः चितो भवति ।। १०॥ SESS For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy