________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsur Gyarmandie
www.kabatirth.org
भिषेकदर्शनोत्सुकस्य गमनोत्सुकस्य वा ॥ १४॥ ब्रीडान्वित इति । नृपो ब्रीडान्वितःसन् स्वयं नाभिभाषत इति यत् एतत् न किञ्चिद्विचारानहै। बीडां विना कारणान्तराभावात् ।मन्युः स्वयं नाभिभाषत इत्याग्रहः दैन्यं वा ॥ १५ ॥ १६॥ पिगिति । उक्तासत्यवचनं श्रुत्वेतिभावः॥ १७ ॥ राम
व्रीडान्वितः स्वयं यच्च नृपस्त्वां नाभिभाषते । नैतत्किञ्चिन्नरश्रेष्ठ मन्युरेषोपनीयताम् ॥१५॥ यावत्त्वं न वनं यातः पुरादस्मादभित्वरन् । पिता तावन्न ते राम नास्यते भोक्ष्यतेऽपि वा ॥१६॥ धिक्कष्टमिति निश्वस्य राजा शोकपरि प्लुतः। मूच्छितो न्यपतत्तस्मिन् पर्यङ्के हेमभूषिते ॥ १७॥ रामोप्युत्थाप्य राजानं कैकेय्याभिप्रचोदितः । कशये वाहतो वाजी वनं गन्तुं कृतत्वरः ॥१८॥ तदप्रियमनाया वचनं दारुणोदयम् । श्रुत्वा गतव्यथो रामः कैकेयीं
वाक्यमब्रवीत् ॥१९॥ नाहमर्थपरो देवि लोकमावस्तुमुत्सुहे। विद्धि मामृषिभिस्तुल्यं केवलं धर्ममास्थितम् ॥२०॥ इति । कृतत्वरः अभूदितिशेषः ॥१८॥१९॥ नेति । लोकमावस्तुं लोके वस्तुम् । “उपान्वध्याक्सः" इतिकर्मत्वम् । धर्मम् आस्थितम् आश्रितम् ।। क्षम युक्तम् न मन्ये ॥ १४ ॥ कुत इत्यत आह-त्रीडान्वित इति । यतोऽयं स्वसत्यस्य पारपात्यदर्शनव्रीडान्वितः । यच्च किश्चिदपि त्वां प्रति नाभिभाषते एतत् अनभिभाषणमुद्दिश्य नान्यत्किचित्कारणं त्वया चिन्त्यम् यत एवमतो हे नरश्रेष्ठ ! मन्युः देन्यम्, त्वदविलम्बगमनेनापनीयतामित्यर्थः ॥ १९ ॥ इतब [विलम्बो न युक्त इत्याह-यावदिति ॥ १६ ॥ शोकपरिप्लुतः शोकन व्याप्तः ॥ १७ ॥ राम इति । कृतत्वरः, बभूवेति शेषः ॥ १८ ॥ तदिति । दारुणोदयम् दारुणोत्तरम् ॥ १९ ॥ नाहमिति । अहम् अर्थपरः धनपरः न किन्तु लोकमावस्तुं जनं संग्रहीतुम् नोत्सह इति वा, किन्तु केवलं धर्ममेवास्थितं विद्धि ॥ २०॥d विषम-स्वयं नामिभाषत इति यत् एतत् अनमिभाषणम् । न किञ्चित् नान्यत्कारणकम् । स्वदविलम्बगमनाभाव एवास्य कारणम् । अत एष मन्युः राज्ञो दैन्यम् । वदविलम्बगमनेनापनीयताम् । त्वयेति शेषः ॥११॥
स०-कपिभिः ममादिभिस्तुल्य, विम्यान सावित्यर्थः । गत्यर्थस्य ऋषधातोर्मानार्थत्वात् शानितमत्वाइमादीनाम् । विमल निर्दुष्टम् । भास्थितं सम्यस्थितम् । धर्म धर्मराजमिव । एतेन 'एतकुरुनरेन्द्रस्य इति कैकेयुक्तस्य भूतराष्ट्रवचनाइनं गन्तुमुपतं धर्मराजमिन मामपि विद्धीत्यनेनोत्तरयामास राम इति सूचयति । यहा नाहमर्थपरः । हि यस्मात् वित् सर्वाः । माचन सुपेत्याह-मामुषिभिस्तुल्यमिति । मा न विद्यते भूषा मिथ्यात्वं येषु तानि मामूषाणि भाषणानि तानि सन्ति वे! ते तथा तामषिभियलिमान्धात्रादिमिः । “सुप्पा" इति मानूषापदयोः समासः । नपुंसकत्वेन स्वित्ये अत इन् । तेस्तुल्य मा विद्यीत्या वर्तितेनान्वयः । महन्तादिसङ्गतश्चेत्तथा कुर्या माहे सधेयाह-नेति । अहमर्थपरः अहकारी । या अर्थपरः अर्थेषणावानेत्यर्थः । ना पुमान् । महमर्थपर:-अहमयः अहङ्कारनिवृत्तिस्तत्पर इति वा । " अर्थोमिषेयर वस्तुप्रयोजननिवृत्तिषु " इत्यभिधानान ।। २० ॥
For Private And Personal Use Only