SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir व्यसनानुशयकृततूष्णीभावे हेत्वन्तरं कल्पयति-देवेति । कैकेयी, सेति शेषः । विस्रब्धं सविश्वासम्, निःशङ्कमिति यावत् ॥३१॥ सेति । बाष्पेण विप्लुतं विलुप्तं सगद्गदं यथा भवति तथा भाषिणी ॥ ३२ ॥ एवमिति, पतितमिति शेषः ॥ ३३ ॥ तत इति । समीक्ष्य श्रुत्वा । पुनरेव सङ्कुलं देव यस्या भयाद्रामं नानुष्टच्छसि सारथिम् । नेह तिष्ठति कैकेयी विस्रब्धं प्रतिभाष्यताम् ॥ ३१ ॥ सा तथोक्ता महाराजं कौसल्या शोकलालसा । धरण्यां निपपाताशु बाष्पविप्लुतभाषिणी ॥ ३२ ॥ एवं विलपती दृष्ट्वा कौसल्यां पतितां भुवि । पति चावेक्ष्य लाः सर्वाः सुस्वरं रुरुदुः स्त्रियः ॥ ३३ ॥ ततस्तमन्तःपुरनादमुत्थितं समीक्ष्य वृद्धास्तरुणाश्च मानवाः । स्त्रियश्च सर्वा रुरुदुः समन्ततःपुरं तदासीत् पुनरेव सङ्कलम् ॥ ३४॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तपञ्चाशः सर्गः ॥२७॥ प्रत्याश्वस्तो यदा राजा मोहात् प्रत्यागतः पुनः। अथाजुहाव तं सूतं रामवृत्तान्तकारणात् ॥ १॥ अथ सूतो महा राजं कृताञ्जलिरुपस्थितः। राममेवानुशोचन्तं दुःखशोकसमन्वितम् ॥२॥ वृद्धं परमसन्तप्तं नवग्रहमिव द्विपम् । विनिश्वसन्तं ध्यायन्तमस्वस्थमिव कुञ्जरम् ॥३॥राजा तु रजसा धूतं ध्वस्ताङ्गं समुपस्थितम् । अश्रुपूर्णमुखं दीनमुवाच परमार्तवत् ॥४॥ रामगमनकाल इव व्याकुलमासीत् ॥ ३४ ॥ इति श्रीगोविन्दराज श्रीरामायणभूष. पीता. अयोध्याकाण्डव्याख्याने सप्तपञ्चाशः सर्गः ॥१७॥ प्रत्यागतः सूतस्याभिमुखागतः॥१॥ अथेत्यादिश्लोकद्वयमेकं वाक्यम् । नवग्रहं सद्योगृहीतम् । अस्वस्थं व्याधिग्रस्तम् ॥२॥३॥ रजसा ध्वस्ताङ्गं सत्यपरिपालनरूपं पुण्यमस्तु । शोके शोकविषये सहायता नास्ति, शोकानुवर्तनं मा कृथा इत्यर्थः॥३०॥ देवेति । विस्रब्धं निश्शनम् ॥ ३१ ॥ बाप्पविप्लुता। भाषिणी गद्गदभाषिणी ।। ३२-३४ ॥ इति श्रीमहेन्चरतीविरचितायां श्रीरामायणतन्यदीपिकाख्यायो अयोध्याकाण्डष्यारुयायां सप्तपश्चाशः सर्गः ॥ ५७ ॥ प्रत्याश्वस्त इति । मोहात् मूर्छायाः । प्रत्याश्वस्तः उपचाररुद्बोधितः राजा । यो रामसकाशात्प्रत्यागतः । तं सूतम् । रामवृत्तान्तकारणात् रामवृत्तान्तं प्रष्टुम् ॥१॥ अथेत्यादिश्लोकद्वपमेकं वाक्यम् । नवग्रहं नवो नूतनो ग्रहो ग्रहणं यस्य तम् । अस्वस्थं व्याधिप्रस्तम् । महाराजमुपस्थितः समीपेतस्थाविति योजना ॥२॥शा राजेति। For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy