________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsur Gyanmandir
.रा.भू ॥१८९॥
जीवनाई मन्ये, एवमेव कौसल्या, पुत्रे निर्याते सति आच्छिद्य प्रसह्य जीवति यत्र जीवतीति यत् तत् न सुकरं दुस्सम्पादं ध्रुवं मन्य इत्येकैकव्यक्त्या टी.अ.कां. पेक्षया एकवचनम्, विभक्तिप्रतिरूपकमव्ययं वा । निशामयन् निशमयन् । दीर्घश्छान्दसः । शृण्वन्नित्यर्थः ॥२१-२३ ॥ स प्रविश्येति । स०५७ शपरियूनं क्षीणम्। “दिवो विजिगीषायाम्" इतिनिष्ठानत्वम् । पाण्डर इति विशेषणाद्राजलक्ष्मीनास्तीत्युच्यते ॥ २४ ॥ २५ ॥ स तूष्णीमिति ।
सत्यरूपं तु तद्वाक्यं राज्ञःस्त्रीणां निशामयन् । प्रदीप्त इव शोकेन विवेश सहसा गृहम् ॥२३॥ स प्रविश्याष्टमी कक्ष्यां राजानं दीनमातुरम् । पुत्रशोकपरिधूनमपश्यत् पाण्डरे गृहे ॥२४॥ अभिगम्य तमासीनं नरेन्द्रमभिवाद्य च । सुमन्त्रो रामवचनं यथोक्तं प्रत्यवेदयत् ॥ २५ ॥ स तूष्णीमेव तच्छुत्वा राजा विभ्रान्तचेतनः । मूञ्छितो न्यपतद्भूमौ रामशोकाभिपीडितः ॥ २६ ॥ ततोऽन्तःपुरमाविद्धं मूच्छिते पृथिवीपतौ । उद्धृत्य बाहू चुक्रोश नृपतौ पतिते क्षितौ ॥२७॥ सुमित्रया तु सहिता कौसल्या पतितं पतिम् । उत्थापयामास तदा वचनं चेमब्रवीत् ॥ २८॥ इमं तस्य महाभाग दूतं दुष्करकारिणः । वनवासादनुप्राप्तं कस्मान्न प्रतिभाषसे ॥ २९॥ अद्यममनयं
कृत्वा व्यपत्रपसि राघव । उत्तिष्ठ सुकृतं तेऽस्तु शोके न स्यात् सहायता ॥ ३०॥ तूष्णीभावे हेतुः विभ्रान्तचेतन इति ॥ २६ ॥ तत इति । आविद्धं शोकेनाभिहतम्, अभूदितिशेषः । मूञ्छिते आविद्धमासीत् पतिते बाहू उद्धृत्य चुकोशेति विशेषः ॥२७॥ २८ ॥ इममिति । दूतं सन्देशहरम् । दुष्करकारिणः दुष्करकार्यकारिणः ॥२९॥ अद्यममिति । इममनयं पुत्रविवास मानम् । सुकृतं शोभनम् । शोके विषये सहायता न स्यात्, शोकानुवर्तनं मा कृथा इत्यर्थः ॥ ३०॥
यत् पतहुजीवं दुष्करजीव ध्रुवं निश्चितम् । एवमेवंविधम् जीवनं सुकर न मन्ये । एवंविधजीवनमन्यैः कर्तुमशक्यमिति मन्ये इत्यर्थः । मन्ये इत्येककव्यक्त्यपेक्षया । एकवचनम् । सत्यरूपं परमार्थभूतं निशामयन शृण्वन् ॥ २१-२३ ॥ परिम्लानं क्षीणम् ॥ २४ ॥ अभिगम्येति । यथोक्तं प्रत्यवेदयत् विस्तरेण प्रतिपादनमाराद् ॥१८९॥ भविष्यतीत्यर्थः ॥ २५ ॥ २६ ॥ तत इति । आविद्धं दुःखामिभूतं सत् ॥२७-२९॥ अद्येति । एवमनयं दुस्साधनमन्याय्यं कृत्वा व्यपत्रपसि लज्जा प्राप्रोषि । सुकृतं स-मूछिते सवारिते रामे अपृथिवीपती सति क्षिती नूपती पतिते च सतीति वा ॥ २७॥
For Private And Personal Use Only