________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
%
%
%
%
%
वा.रा.भू. अदितव्रपाणिरस्त्येवेति भावः । गुणैराकारङ्गितचेष्टाभिः दशरथोपमः। दीपादुत्पन्नप्रदीपवत् ।। ९ ।। अथ दशरथादाधिक्यमाह-स इति । तुशन्देन भादशरथादलक्षण्यमुच्यते ।सारामः परुष परुषवचनं केनचिदुच्यमानोऽपि । उत्तरम् उत्तरवचनंन प्रतिपद्यते,न बदतीत्यर्थः। अपिशब्देनतकृत्वासातास
धारिख नास्तीति गम्यते । उत्तराप्रतिपत्ती हेतुः नित्यं प्रशान्तात्मेति । अक्रोधनस्वभाव इत्यर्थः । न केवलमुत्तराप्रतिपत्तिः किंतु तं परुपवक्तारं प्रति मृदुपूर्व सान्त्वपूर्व च भापते ॥१०॥ अथास्य कृतज्ञत्वमाह-कथञ्चिदिति । कयश्चित्कृतेन “यथा तथा नापि"इत्युक्तरीत्या कृतेन । यद्वा यादृच्छिकपास
सतु नित्यं प्रशान्तात्मा मृदुपूर्व प्रभाषते । उच्यमानोऽपि परुषं नोत्तरं प्रतिपद्यते ॥ १०॥ कथञ्चिदुपकारेण कृतेनैकेन तुष्यति । न स्मरत्यपकाराणां शतमप्यात्मवत्तया ॥१॥
शीलवृद्धैर्ज्ञानवृद्धैवयोवृद्धैश्च सज्जनैः । कथयन्नास्त वै नित्यमस्रयोग्यान्तरेष्वपि ॥ १२॥ ङ्गिकतया कृतेन । यद्वा प्रयोजनान्तरपरतया कृतेन, कथञ्चित्कृतेन अहृदयतया कृतेन, कथञ्चित्कृतेन पत्रपुष्पाद्यन्यतमेन कृतेन । यदा स्वस्मात् किञ्चित्फललाभाय कृतेन । यद्वा "साङ्केत्यं पारिहास्यं वा स्तोभं हेलनमेव वा" इत्येवं कृतेन उपकारेण अण्वपि महत्त्वेनाभिमन्यमानस्य भगवतोभित प्रायेणोपकारणेत्युक्तम् । कृतेन कर्तुंमीप्सितेन । "आशंसायां भूतवच्च" इति क्तः। एकेन सकृत्कृतेन । तुष्यति सदा प्रीतिं प्राप्नोति । तोषफलस्य कदा चिदपि न क्षय इति भावः। एवमुपकारेण तुष्यन्नपकारेणापि किं कुप्यति? नेत्याइ-न स्मरतीति । अपकाराणां सम्यकृतापराधानाम् । शतमपि अस इययमपि "शतं सहस्रमयुतं सर्वमानन्त्यवाचकम्" इत्युक्तेः। न स्मरति न चिन्तयति, कः पुनः कोपस्यावकाश इति भावः । उभयत्र हेतुमाइ। आत्मवत्तयेति । वशीकृतमनस्कतयेत्यर्थः । यद्वा आत्मवत्तया ज्ञानवत्तया " उदाराः सर्व एवैते । न कश्चिन्नापराध्यति । इत्येवमध्यवसाय वत्तयेत्यर्थः ॥ ११॥ अथास्य गुणवर्द्धकं सत्सङ्गमाह-शीलवृद्धैरिति । शीलं सदाचारः, सजनैरिति विष्वप्यनुपज्यते । शीलवृद्धैः सदाचारसम्पन्नैः सजनैः कथयन्नास्त । तेस्सह सूक्ष्मतराचारविशेषान् प्रतिपादयन्नास्तेत्यर्थः । ज्ञानवृद्धः परिपकमोक्षविपयिभिः । “मोक्षे धीज्ञानम्" इत्य ॥४॥
मरः । तादृशैः सजनैः कथयन्नास्त, तैवेदान्तरहस्यमुद्घाटयनास्तेत्यर्थः । क्योवृदैः सजनैः कथयन्नास्त क्रमागतसम्प्रदायविशेपान कथयन्नास्तेत्यर्थः।। पलावण्यनिधिः । अनसूयकः-गुणेषु दोषाविकरणमसूया तद्रहितः ॥९॥स चेति । स्वजनेन परुषमुच्यमानोऽपि परुषमुत्तरं न प्रतिपद्यते न प्रयच्छति, किन्त।
प्रशान्तात्मा सन मृदुपर्व वचन मिति शेषः । भाषते ॥ १० ॥ ११ ॥ शीलवृद्धैरिति । शीलवृद्धः सदाचारसम्पन्नः, वयोवद्धः दीर्घायु-सम्पन्नः, ज्ञानवृद्धैः लौकिक
%%
&%
For Private And Personal Use Only