________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
मित्यपंक्षायां विष्णोः प्रधानावतारत्वादित्याह-स हीति । हीति "अजायमानो बहुधा विजायते” इतिश्रुतिप्रसिद्धिं द्योतयति । देवः न बनन्यप्रयोजन । रार्थितः किंतु प्रयोजनान्तरपरैः, न केवलं प्रयोजनान्तरपरैः अपितु "ईश्वरोऽहमहं भोगी" इत्येवं दुरभिमानिभिः, मदोऽपि दीव्यतिधातोरर्थ एव । नरका सुखधे स्वकार्यनिष्पत्त्यनन्तरं पारिजातनिमित्तं कृष्णनैव योद्धमुपक्रान्तरित्यर्थः । उदीर्णस्य उद्भटस्य । “ उदीर्ण उद्भटः" इत्याद्यमरः । नैसर्गिक
कौसल्या शुशुभे तेन पुत्रेणामिततेजसा । यथा वरेण देवानामदितिर्वजपाणिना ॥८॥
स हि रूपोपपन्नश्च वीर्यवाननसूयकः। भूमावनुपमः मृनुर्गुणैर्दशरथोपमः ॥ ९॥ गर्वेण सर्व जगद्विनाशयत इत्यर्थः । वधस्यार्थत्वे हेतुरयम् । गवणस्य यैर्वरो दत्तम्तानेव निलयानिष्कासयत इत्यर्थः । वधार्थिभिः एकस्य संहारेण । राज्यमखिलं सुखेन वर्तिप्यत इतिप्रपन्नः। आर्थितः प्रार्थितः, नोपासितः । मानुषे लोके यत्र देवा अपि मनुष्यगन्धमसहमानाइछर्दनपूर्वकं कुन्सयन्तो। योजनादुपरि स्थित्वा हविराददते तेपि यस्य मनुष्यस्थानीयाः सोऽस्मिन् मानुपे लोक जातः, हन्त किमिदं सोलभ्यमिति भावः। जजे न नृसिंहादि। वदाविर्भूतः । स जज्ञे रामो जज्ञे । लोको हि दशमासान् गर्भऽवस्थाय जायते, अयं तु " ततश्च द्वादशे मासे” इत्युक्तरीत्या ततोप्यधिककालं गर्भ स्थित्वा जज्ञे । विष्णुः व्यापकं वस्तु व्याप्यैकदेशस्य मत्पुत्रोऽयमिन्यभिमान्यमभूत् । सनातनः नित्यवस्त्वेवमात्मानमन्यथाचकार ॥ ७॥ न केवलं पितुरेवानन्दकरामातुरपीत्याह-कौसल्येति । अमिततेजसा अपरिमितपराक्रमेण । तेन रामेण पुत्रेण । कौसल्या देवानां वरेण बज्रपाणिना इन्द्रेण अदिति । यथा अदितिरिख शुशुभे वभौ । तेन सन्तुष्टासीदित्यर्थः ॥८॥ गुणवत्तर इन्युक्तं प्रपञ्चयति-सहीत्यादिना । सः रामः रूपोपपन्नः सौन्दर्ययुक्तः, चकारेण
रुपौदार्यगुणेः'इन्युक्तीदाय्यादिकं समुच्चीयते । बीयवान् मृगनाभिगन्धवत् म्बयमविकृत एव परपां विकारकारी अनसुयकः । गुणेषु दोपाविष्करण कामसूया अविद्यमाना असूया यस्यासावनसूयकः। भूमावनुपमः मूनुः भूमाव तत्तुल्यः पुत्रः। कौसल्यातिरिक्तायाः कस्याश्चिदपि नास्तीत्यर्थः । दिवि तु विष्णुः रामरूपम्सन जजे आविर्बभूव, अतो वक्ष्यमाणगुणाः मर्वे नत्र मंभवेयुरिति भावः ॥ ७॥८॥म्वभावसिद्धगुणात्यत्वं वर्णयति-स हीनि । पोपपन्नः
सत्यनी यम्-"दशपक्षी विहङ्गमः" इनि: शौक: शी . सरखो एव सदसन्यो नापाययः । नस्य मृचः “मम्यक्रम वरादायासमा विष्णोरभेदतः । यायामवसमाः प्रोक्ताः प्रकृतिश्च समाऽसमा ||" इति वाराहे ॥९॥
For Private And Personal Use Only