________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
वा .भ.
टी.अ.कां.
राजापीति । महातेजाः सत्पुत्रलाभकृतनिरवधिकतजस्कः । राजा दशरथः । महेन्द्रवरुणोपमौ तद्वन्निरपायमैत्रीसम्पन्नौ । प्रोषितो देशान्तरगतो । निर वधिकप्रीतिविषयभूतौ उभौ भरतशचन्नौ सुतौ सस्मार, सर्वसंपत्समृद्धस्यापि मे पुत्रद्वयासन्निधानमेव न्यूनतेत्यस्मरदिति भावः। उभाविति स्मृति विपये तारतम्याभावोक्तिः॥४॥ रामलक्ष्मणसन्निधाने कथमितरपुत्रस्मरणमित्यवाह-सर्व इति । तुशब्द उक्तशङ्काव्यावृत्यर्थः । चत्वारः चतुर्धा वस्थिताः । पुरुषर्षभाः पुरुषोत्तमाः । सर्वे अविशेषेण तस्य दशरथस्य शरीरादिनिर्वृत्ताः निष्पन्नाः। चत्वारो बाहव इव इटाः प्रिया एवासन् । अभूतो
राजापि ती महातेजाः सम्मार प्रोषितौ सुतौ । उभौ भरतशवन्नौ महेन्द्रवरुणोपमा ॥४॥ सर्व एव तु तस्येष्टाश्चत्वारः पुरुषर्षभाः। स्वशरीरादिनिर्वृत्ताश्चत्वार इव वाहवः॥५॥ तेषामपि महातेजा रामो रतिकरः पितुः । स्वयम्भूरिव भूतानां बभूव गुणवत्तरः॥६॥
स हि देवरुदीर्णस्य रावणस्य वधाथिभिः। अथितो मानुषे लोके जज्ञे विष्णुः सनातनः ॥७॥ पमा। अयोगव्यवच्छेदार्थे एवकारः । लोके कस्यचिञ्चतुर्पु बाहुषु सत्सु यथा तस्यैकोपि नाप्रियो भवति, एवं तषु पुत्रेष्वकापि नानिष्टोऽभूदित्यर्थः । उपमाने स्वशरीरविनिवृत्तत्वोत्या एतेषु राज्ञः स्वशरीरविनिर्वृत्तत्वाभिमानमात्रमित्युक्तम् ॥६॥ एवं चतुर्णा प्रियत्वाविशेपेऽपि रामे गुणातिरेक कृतप्रीतिविशेषोऽस्तीत्याह-तेपामिति । तेषामिति निर्धारणे पष्टी । भूतानां प्राणिनां मध्ये स्वयम्भूः ब्रह्मेव । तेषां पुत्राणां मध्ये गुणवत्तरः अतिशयेन गुणवान् । महातेजाः ताहग्गुणप्रकाशकनिरवधिकतजस्कः रामः पितू रतिकरो बभूव । निरतिशयप्रीतिः रतिः॥६॥ कथमितरापेक्षया गुणवत्तरत्व वन्ताविति तात्पर्यम् ॥३-५॥ चतुर्णा गुणवत्तयाभिमतत्वमभिधाय रामस्य निरतिशयगुणवत्तया अभिमतत्वमाह-तेषामपि महातेजा इति । भूतानां देवादिभूतानां मध्ये गुणवत्तरः । स्वयम्भः चतुर्मुखः । पितुः विष्णोः यथा प्रीतिकरो बभूव तथा तेषां चतुर्णा मध्ये गुणवत्तरो रामः पितुः दशरथस्य रतिकरो बभूवेत्यर्थः॥६॥ रामस्य अतिमानुषगुणयोगित्वं सहेतुकमाह-स हीत्यादिना । हिशब्दोऽवधारणे । उदीर्णस्य दृप्तस्य रावणस्य वधार्थिभिर्देवैः अर्थितः प्रार्थितः सनातनो नित्यो मुनि-संचामिति । भूतानामिन्द्रादीनाम् स्वयंभूः ना पितुः स्वपितविणोः प्येष्टपुत्रत्वात् यथा प्रीतिकरः तब रतिकरः प्रियकरो बभूव । यद्वा रामः पितुः तेषां पानृणां च प्रीतिकरः स्वयंभूः पितुः विष्णोध भूतानां च यथा प्रीतिकरः तथैवेत्यर्थः । विष्णोर्मयादिभूतजनकत्वं " यतो वा इमानि भूतानि जायन्ते " इति श्रुत्वा " आत्मनः प्रथमं पुत्रं ब्रह्माणममुजद्विभुः । ततश्चराचरं विश्व विष्णुविश्वजगन्मयः ।।" या नुशासनिको कप्रक्रियया च सिद्धमेव ॥ ६ ॥
ल
॥२॥
For Private And Personal Use Only