________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
.
था.रा.भ.शस्थितः भूमिपः कृच्छ्रात् लब्धेन धैर्येण संस्तभ्य, दुःखातिशयजनितक्षोभं निरुद्धयेत्यर्थः ॥ १३॥ य इति । हे पापे ! अनौ अग्निसमीपे । सामीप्ये टी.अ.का. ॥५८॥
सप्तमी । मन्त्रकृतः मन्त्रसंस्कृतः । यः पाणिर्मया धृतः तं त्यजामि, तत्प्रयुक्तव्यवहारं त्यजामीत्यर्थः। अत एव स्वजं स्वस्मात् जातमपि तव पुत्रं त्वया सह त्यजामि ॥ १४॥ प्रयातेति । उदयनं प्रति उदयं प्रतिलभ्य त्वरयिष्यतीति सम्बन्धः ॥ १५ ॥ रामेति । तदर्थ रामाभिषेकार्थम् उप
यस्ते मन्त्रकृतः पाणिरग्नौ पापे मया धृतः । तं त्यजामि स्वजं चैव तव पुत्रं सह त्वया ॥ १४॥ प्रयाता रजनी देवि सूर्यस्योदयनं प्रति । अभिषेकं गुरुजनस्त्वरयिष्यति मांध्रुवम् ॥१५॥रामाभिषेकसम्भारैस्तदर्थमुपकल्पितैः। रामः कारयितव्यो मे मृतस्य सलिलक्रियाम्॥ १६॥ त्वया सपुत्रया नैव कर्त्तव्या सलिलक्रिया ।व्याहन्तास्यशु भाचारे यदि रामाभिषेचनम् ॥ १७॥ न च शक्रोम्यहं द्रष्टुं दृष्ट्वा पूर्व तथासुखम् । हतहर्ष निरानन्दं पुनर्जनमवामुखम् ॥ १८॥ तां तथा ब्रुवतस्तस्य भूमिपस्य महात्मनः।प्रभाता शर्वरी पुण्या चन्द्रनक्षत्रशालिनी ॥ १९॥ कल्पितैः रामाभिषेकसम्भारैः रामाभिषेकसामग्रीभिःसह गुरुजनस्त्वरयिष्यतीति पूर्वेण सम्बन्धः । यद्वा अभिषेकसामध्येव सलिलकियासामग्री भवन्वित्यर्थः ॥ १६॥ त्वयेति । व्याहन्तासीति लुण्मध्यमपुरुषेकवचनम् ॥ १७॥ न चेति । तथासुखं तादृशसुखयुक्तम् । जनं दृष्ट्वा पुनः हतहर्षे हतहर्षविकारम् । निरानन्दं अतएवावाङ्मुखं जनं द्रष्टुं न शक्नोमि ।।१८। तामिति । तस्य बुवतः तस्मिन् बुवतीत्यर्थः। पुण्येत्युक्तिः अनन्तरं रामदर्शन अथानिष्टाया अनिष्टपुत्रस्य च त्याग एवं धर्म इति मत्वाह-यस्त इति। मन्त्रकृतः 'गृभ्णामि' इति मन्त्रेण संस्कृतः, पाणिः पाणिग्रहः, अग्नौ अग्निसन्निधौ यो मया धृतःM तं त्यजामि तत्प्रयुक्तं व्यवहारं त्यजामि । किथ स्वर्ज स्वस्माजानमपि तव पुत्रं त्वया सह त्यजामि ॥ १४ ॥ महता प्रयत्नेन प्रवर्तितमिदं कार्य मया अशक्यनिवा रणमित्याशयेनाह-प्रयातेति पादत्रयाधिकश्लोक एकान्वयः । उदयनं प्रति उदयं प्रतिलभ्य तदर्थमुपकल्पितेः अभिषेकार्थ संवृतः रामाभिषेकसभारः अभिषेक रामा भिषेकं प्रति मां गुरुजनः त्वरयिष्यात ध्रुवम् अतो रामः कृताभिषेकः कारयितव्यः गुरुजनातुरोधो मया कर्तव्यः तस्यापि न्यायप्राप्तत्वादित्यर्थः ॥ १५ ॥१६॥ त्वयेति । त्वया रामाभिषेके विग्निते मम मरणस्यावश्यकत्वात्तदानीं सलिलक्रिया त्वया न कर्तव्येत्याह-मे मृतस्येत्यादि । सलिलक्रिया रामः करोत्विति शेषः। ब्याहन्तासि ब्याहनिष्यसि यदि तदा त्वया सलिलक्रिया न कर्तव्येति योजना ॥ १७ ॥ न चेति । त्ववचनमनुतिष्ठन् अहं पूर्व रामाभिषेकवेलायां तथासुखं । तादृशसुखयुक्त जनं दृष्ट्वा इदानी हतहर्षम् अत एव निरानन्दं पुनः द्रष्टुं न शक्तोमीति सम्बन्धः ॥१८॥ तामिति । तथा 'ब्रुवतः अशक्यानुष्ठानतया बुवत इत्यर्थः।
॥५८॥
For Private And Personal Use Only