________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kalassagarsuri Gyarmandir
वा.रा.भ. ॥३०८॥
अथ रामभरतयोरुक्तिप्रत्युक्ती चतुरुत्तरशततमे-तं वित्यादिना । गुरुवत्सलं गुरो स्वस्मिन् भक्तम्, समाज्ञाय ज्ञात्वा प्राप्तराज्यपरित्यागेन जटावल्कल टी.अ.का. धारणादिनाच स्वस्मिन् भाक्तयुक्तं ज्ञात्वेत्यर्थः । समाश्वास्यति पाठे-प्रियवचनादिभिः सम्यगाश्वास्येत्यर्थः॥१॥ यस्मात् कारणात् त्वं चीरजटा तं तु रामः समाज्ञाय भ्रातरं गुरुवत्सलम् । लक्ष्मणेन सह भ्रात्रा प्रष्टुं समुपचक्रमे ॥ १ ॥ किमेतदिच्छेयमहं श्रोतुं प्रव्याहृतं त्वया । यस्मात्त्वमागतो देशमिमं चीरजटाजिनी ॥२॥ किंनिमित्तामिमं देशं कृष्णाजिनजटा धरः । हित्वा राज्यं प्रविष्टस्त्वं तत्सर्वं वक्तुमर्हसि ॥३॥ इत्युक्तः कैकयीपुत्रः काकुत्स्थेन महात्मना । प्रगृह्य बलवद्भूयःप्राञ्जलिवाक्यमब्रवीत् ॥ ४॥ आर्य तातः परित्यज्य कृत्वा कर्म सुदुष्करम् । गतः स्वर्ग महाबाहुः पुत्रशोकाभिपीडितः॥५॥ स्त्रिया नियुक्तः कैकेय्या मम मात्रा परन्तप । चकार सुमहत्पापमिदमात्मयशोहरम् ॥६॥ सा राज्यफलमप्राप्य विधवा शोककर्शिता । पतिष्यति महाघोरे निरये जननी मम ॥७॥ तस्य मे दासभूतस्य प्रसादं कर्तुमर्हसि । अभिषिञ्चस्व चाचैव राज्येन मघवानिव ॥ ८॥ इमाः प्रकृतयः सर्वा विधवा मातरश्च याः।
त्वत्सकाशमनुप्राप्ताः प्रसादं कर्तुमर्हसि ॥९॥ जिनी सन् इमं देशमागतः एतत् एतत्कारणं किम् ? अहं त्वया प्रव्याहृतं श्रोतुमिच्छेयं श्रोतुमिच्छामि, न तु ऊहेयेति भावः ॥२॥ एवमुक्तेपि शोकेन तूष्णीस्थितं पुनः पृच्छति-किंनिमित्तमित्यादिश्वोकद्वयेन । काकुत्स्थेन बलवत्प्रगृह्य गाढं परिष्वज्य तत्सर्वे वक्तुमइसीति भूय उकः केकयी। पुत्रः प्राञलिवाक्यमत्रवीदित्यन्वयः॥३॥४॥ आर्यमिति । सुदुष्करं कर्म कृत्वा ज्येष्ठाई राज्यं स्वीनियोगात् कनिष्ठसात्कृत्येत्यर्थः । आर्य त्वां परि त्यय विवास्य ॥५॥ नियेति । सुमहत्पापं सुपुत्रस्य बने प्रव्राजनरूपम् ॥ ६॥सा एवंरूपपापप्रेरणकीं ॥७॥ तस्य कैकेयीसम्बन्धात् प्राप्तापवा तमिति । गुरुवत्सलं समाज्ञाय प्राप्तराज्यपरित्यागेन जटावल्कलधारणादिना गुरुभूते स्वस्मिन् भक्तियुक्तं ज्ञात्वेत्यर्थः। समाश्वास्येति पाठे-प्रियवचनादिमिस्सम्य गावास्येत्यर्थः॥१॥ किमेतदिति । यस्मात्कारणात्वं चीरजटाजिनस्सन इभ देशमागतः एतत्कारणं किम अहं त्वया प्रव्याहृतं श्रोतुमिच्छेयमिति सम्बन्धः। ॥२॥३॥ काकुत्स्थेन बलवत्यगृहा गाई परिप्वज्य तत्सर्व वकुमर्हसीति भूय उक्तः कैकयीपुत्रः प्राञ्जलिर्वाक्यमब्रवीदिति सम्बन्धः ॥४॥ सुदुष्करं कर्म कृत्वा ।
IN॥३.८॥ ज्येष्ठाई राज्य स्त्रीनियोगात्कनिष्ठसात्कृत्येत्यर्थः । परित्यज्य विवास्य पुत्रशोकाभिपीडितः स्वर्ग गत इति सम्बन्धः ॥५-७॥ तस्येति तस्य मे कैकेयीसम्बन्धात
For Private And Personal Use Only