SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir क भवेत् । नचैवं दृश्यते अतः श्राद्धादिकं मृतस्याशनं न भवतीति भावः ॥ १५ ॥ एवमेकत्र वैदिककर्मणि फलव्यभिचारदर्शनात्सर्वत्रापि वैदिके न दानसंवनना ह्येते ग्रन्था मेधाविभिः कृताः । यजस्व देहि दीक्षस्व तपस्तप्यस्व सन्त्यज ॥ १६॥ स नास्ति पर मित्येव कुरु बुद्धिं महामते । प्रत्यक्षं यत्तदातिष्ठ परोक्षं पृष्ठतः कुरु ॥ १७॥ स तां बुद्धिं पुरस्कृत्य सर्वलोक निदर्शिनीम् । राज्यं त्वं प्रतिगृह्णीष्व भरतेन प्रसादितः ॥ १८॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये | श्रीमदयोध्याकाण्डे अष्टोत्तरशततमः सर्गः ॥१०८॥ फलप्रसक्तिरित्याह-दानसंवनना इत्यादिना । दानसंवननाः दानाय वशीकरणोपायाः “संवननं कर्मणा वशीकरणम्" इति हलायुधः । मेधाविभिः पर VIद्रव्यग्रहणकुशलबुद्धिभिः । यजस्व देवताराधनं कुरुष्व। सन्त्यज अर्थेषणादीन् सम्यक् त्यज । अत्रेतिकरणं दृष्टव्यम् । यजस्वेत्यादिरूपा ग्रन्थाः मेधा पाविभिः कृता इत्यन्वयः ॥१६॥ स इति । सः पितृवचनं परिपालनीयमितिमन्यमानः त्वं परं परलोकानुभाव्यं यत्प्रत्यक्षं प्रत्यक्षसिद्धं राज्यभोगादिकम् ।। तदातिष्ठ प्रतिगृह्णीष्व परोक्षं परोक्षसुखफलकं पितृवचनपरिपालनादिकम् ॥१७॥ स इति । तां बुद्धिं प्रत्यक्षादन्यं नास्तीतिबुद्धिम् । सर्वलोकनिदर्शिनी सर्वजनसम्मतामित्यर्थः॥ १८॥ इति श्रीगोविन्दराज श्रीरामायणभूषणे पीताम्बरा० अयोध्याकाण्डव्याख्याने अष्टोत्तरशततमः सर्गः ॥१८॥ अन्यस्य देहं गच्छति यदि तदा प्रवसतः श्राद्धं दद्यात् पथि गच्छन्तमुद्दिश्यानं भोजयेत् अन्यभुक्तमन्नं पथ्यशनं भवेत, पथिकस्य पायेयं भवेदित्यर्थः । नवं दृश्यते अतो न भवतीति भावः ॥१५॥ वैदिकाचार सन्दप्य तद्विधायक शास्त्रं दूषयति-दानेति । दानसंवननाः दानाय वशीकरणोपाया। मेधाविभिः द्रव्यग्रहण Miकुशलबुद्धिभिः । यजस्व देवताराधनं कुरुष्व । अर्थादीन सन्त्यज सम्यक्त्यज । अत्रेतिकरणं द्रष्टव्यम् ॥ १६ ॥ स इति । सः पितृवचनं परिपालनीयमिति मन्य मानस्त्वम् । परलोकं नास्तीति बुद्धिं कुरु । प्रत्यक्षं प्रत्यक्षसिद्धं राज्यभोगादिकं यत्तदातिष्ठ प्रतिगृहीष्व परोक्षसुखफलकं पितृवचनपरिपालनादिकम् । पृष्ठतः कुरु नानुतिष्ठ ॥ १७ ॥ तो बुद्धिं सर्वलोकनिदर्शिनी सर्वजनसम्मतामित्यर्थः ॥ १८॥ इति श्रीमहेश्वरतीर्थविरचितायो श्रीरामायणतत्त्वदीपिकाख्यायाम अयोध्याकाण्ड व्याख्यायाम् अष्टोत्तरशततमः सर्गः ॥ १०८॥ - For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy