SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir वा.रा.भ. स. १०८ जिमात्रम् अल्पकारणम् । प्रधानकारणं तु ऋतुमन्मात्रा संयुक्तं धृतं शुक्षं रुधिरमेव च शुक्लशोणितमेव । तत् शुक्लशोणितं पुरुषस्य जन्मकारणम् ॥१॥ गत इति । तेन नृपेण यत्र येषु भूतेषु गन्तव्यं स नृपतिस्तत्र गतः, पञ्चभूतेषु लयं प्राप्त इत्यर्थः । पञ्चभूतमयत्वानरपतिशरीरस्य तदातार गतः स नृपतिस्तत्र गन्तव्यं यत्र तेन वै । प्रवृत्तिरेषा मानां त्वं तु मिथ्या विहन्यसे ॥ १२॥ अर्थधर्मपरा ये ये तांस्तान शोचामि नेतरान् । ते हि दुःखमिह प्राप्य विनाशं प्रेत्य भेजिरे ॥ १३॥ अष्टका पितृदेवत्य मित्ययं प्रसृतो जनः। अन्नस्योपद्रवं पश्य मृतो हि किमशिष्यति ॥ १४॥ यदि भुक्तमिहान्येन देहमन्यस्य गच्छति । दद्यात् प्रवसतः श्राद्धं न तत् पथ्यशनं भवेत् ॥ १५॥ तस्य आत्मनोभावात् । मर्त्यांना मरणशीलानामपा प्रवृत्तिः, अयं स्वभाव इत्यर्थः । त्वं तु मिथ्या विहन्यसे मिथ्याभूतेन सम्बन्धेन पीडयसे।। १२"M अथेति । अर्थधर्मपराः प्रत्यक्षसौख्यं विहाय केवलार्थसम्पादनपराः । धर्मपराश्च इतरान् केवलप्रत्यक्षसुखानुभवपरान् । अर्थधर्मपरविषयशोक हेतुमाह ते हीति । प्रेत्यापि विनाशं दुःखं भेजिर इति सम्बन्धः॥१३॥धर्मस्याफलत्वेस्थालीपुलाकन्यायेन किश्चिदुदाहरणमाह-अष्टकति । अयजनः अष्टका अष्टकाश्राद्धम् पितृदेवत्यं प्रतिसांवत्सरिकमिति यत्कर्म कर्तुमिति शेषः। प्रभूतः प्रवृत्तः अत्र तत्सर्वमिति शेष अन्नस्य उपद्रवं क्षयं पश्य तत्सर्व स्वभाज्यानस्य निरर्थकक्षयहेतुम् आलोचयेत्यर्थः । तत्र हेतुमाह मृतोहि किमशिष्यतीति ॥१४॥ उक्तमेवार्थ तमुखेन द्रव्यति-पदीति । अन्यन अल्पकारणम्, प्रधानकारणं तु तुमन्मात्रा संयुक्तं धृतं शुक्लं रुधिरमेव च तच्छुकशोणितमिह पुरुषस्य जन्मकारणं भवतीत्यर्थः ॥ ११ ॥ गत इति । तेन यत्र येषु भूतेषु गन्तव्यं स नृपतिस्तब गतः, तेषु भूतेषु लयं प्राप्त इत्यर्थः। मानां मरणशीलानां एषा प्रतिः अब स्वभाव इत्यर्थः । त्वं तु मिथ्याविहन्यसे मिच्या भूतेन पिपुत्रादिसम्बन्धेन पीडचस इत्यर्थः ॥ १२ ॥ अर्थधर्मपरा: प्रत्यक्षसौख्यं विहाय केवलार्वधर्मसम्पादनपराः। इतरान केवलप्रत्यक्षप्सुखानुभवपरायणान् न शोचामीत्यर्थः । अर्थसम्पादनविषये शोकहेतुमाह ते हीति । प्रेत्यापि विनाशं दुःखं भेजिर इति सम्बन्धः ॥ १३ ॥ अष्टकाश्राद्धं पितृदेवत्यं प्रतिसांवत्सरिकमित्यपि M प्रसृतः प्रवृत्तः योऽयं जनः। तस्यान्नस्योपद्रवं क्षयं पश्य । तत्र हेतुः मुतो हीति ॥ १८ ॥ उक्तमेवार्थ तर्कमुखेन द्रढयति-पदि भुक्तमिति । अन्येन भुक्तमन्त्र स०-अर्थधर्मपराः अर्थशब्दो निवृत्तिपरः । भर्येन निया, प्राप्तराज्यपरित्यागेनेति यावत् । धर्मपराः ते इह दुःखें प्रारब्धम्। प्रेय मूत्वा विनाशम बदर्शनं लेमिरे प्राप्तवन्तः । “गश अदशेने " इति धातुः ॥ १३॥ अशिष्यति भक्षयिष्यति ॥ १४ ॥ ॥३१८ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy