________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kalassagarsuri Gyarmandir
स०२७
वा.रा.भ. भाषाकारण्डवाः जलकुक्कुटाः। “मदः कारण्डवः प्वः" इत्यमरः॥१७॥१८॥ एवमिति । व्यतिकर्म व्यतिकान्तम् । वर्षसहस्राणां शतमपि न वेत्स्यामि क्षण||
.... टी.अ.का. ॥१०६॥ मिव नेष्यामि किं पुनश्चतुर्दशसमा इतिभावः । स्वोऽपि न हि मे मतः, त्वया विनेति शेषः ॥ १९॥ एतदेव विवृणोति-स्वर्गेऽपि चेति ॥२०॥ अह
मिति । मृगैः आयुतम् आ समन्तायुक्तम् । मृगैः अयुतं नामिश्रितं, मिश्रितमित्यर्थः । “यु मिश्रणामिश्रणयोः" इतिधातुः। अत्रेदमवधेयम्-वने मारीचो हंसकारण्डवाकीर्णाः पद्मिनीःसाधुपुष्पिताः। इच्छेयं सुखिनी द्रष्टुं त्वया वीरेण सङ्गता॥१७॥अभिषेकं करिष्यामि तासु नित्यं यतव्रता। सह त्वया विशालाक्ष रंस्ये परमनन्दिनी ॥ १८॥ एवं वर्षसहस्राणां शतं वाऽहं त्वया सह । व्यतिक्रमं न वेत्स्यामि स्वर्गोऽपि न हि मे मतः॥१९॥स्वर्गोऽपि च विना वासो भविता यदि राघव । त्वया मम नरव्याघ्र नाहं तुमपि रोचये ॥ २० ॥ अहं गमिष्यामि वनं सुदुर्गमं मृगायुतं वानरवारणैर्युतम् । वने निवत्स्यामि यथा पितुर्गृहे तवैव पादावुपगृह्य संयता ॥ २१॥ अनन्यभावामनुरक्तचेतसं त्वया वियुक्तां मरणाय निश्चिताम् । नयस्व मां साधु कुरुष्व याचना न ते मयाऽतो गुरुता भविष्यति ॥ २२ ॥ मृगो भविष्यति तत्प्रसङ्गेनावयोर्वियोगः स्यात् तत्र कोवा पुनर्घटका, कथं त्वं तु मया विना स्थातुं शक्तासीति चिन्तयन्तं रामंप्रति सीता सूचयति वानरवारणरित्यादि । तथाहि मृगो मारीचः, वानवारणैः वानरश्रेष्ठैः सुग्रीवादिभिः। पुनर्वनग्रहणात वनेपि अशोकवनेपि वस्स्यामि पुनस्तवेव पादावुप संगृह्य संयता नियता भविष्यामीति ॥२१॥ अनन्यभावामिति । अन्वयव्यतिरेकाभ्यां स्वानुरक्तेत्युच्यते, अतएव त्वया वियुक्तां मरणाय निश्चितां त्वया वियुक्तत्वे मरणाय निश्चितामित्यर्थः। मां नयस्व । परमार्थस्तु-रावणगृहीतामपि त्वय्येवासक्तचित्ताम् । अथ वेण्युद्थनेन मरणाय निश्चितां हनुमत्प्रेषणा भावः ॥१५॥१६॥ हंसेति । कारण्डवाः जलकुक्कुटाः ॥ १७ ॥ १८ ॥ एवमिति । व्यतिक्रमम् अपक्रान्तम् । वर्षसहस्राणां शतं वा न वेत्स्यामि, किमुत चतुर्दशवर्षा । णीति भावः । स्वॉपि न हि मे मतः, त्वया विनेतिशेषः ॥ १९ ॥ २० ॥ अहमिति । मृगायुतं मृगमिश्रितम् ॥ २१ ॥ अनन्येति । याचना बनानुगमन याचनाम् । साधु कुरुष्व चरितार्थ सम्पादय, अतः "फलमूलाशना नित्यं भविष्यामि न संशयः। न ते दुःखं करिप्यामि निवसन्ती सह त्वया ॥” इत्यायु
For Private And Personal Use Only