________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
दिकमुखेन नयस्व । याचनां देवकृतरावणवधाभ्यर्थनम् । साधु कुरुष्व । मया कृतात् अतोऽनुगमनात्ते गुरुता भारः न भविष्यति, केशो न भविष्यती त्यर्थः ॥ २२॥ तथेति । धर्मवत्सलः कान्ताक्लेशासहिष्णुः। निनीपति नेतुमिच्छति । बह्विति क्रियाविशेषणम् । सन्निवर्त्तने सन्निवर्त्तननिमित्तम् ॥ २३॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने सप्तविंशः सर्गः ॥२७॥ बने निवासस्य च दुःखिताम् | तथा वाणामपि धर्मवत्सलो न च स्म सीतां नृवरो निनीषति । उवाच चैना बहु सन्निवर्त्तने वने निवासस्य च दुःखितां प्रति ॥२३॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तविंशः सर्गः ॥२७॥ स एवं ब्रुवती सीतां धर्मज्ञो धर्मवत्सलः। न नेतुं कुरुते बुद्धिं वने दुःखानि चिन्तयन् ॥१॥सान्त्वयित्वा पुनस्ता तु बाष्पदूषितलोचनाम् । निवर्त्तनार्थे धर्मात्मा वाक्यमेतदुवाच ह ॥२॥ सीते महाकुलीनासि धर्मे च निरता सदा । इहाचरस्व धर्म त्वं मा यथा मनसः सुखम् ॥३॥ सीते यथा त्वां वक्ष्यामि तथा कार्य त्वयाबले । वने दोषा हि बहवो वदतस्तान्निबोध मे ॥४॥ सीते विमुच्यतामेषा वनवासकृता मतिः। बहुदोषं हि कान्तारं वन
मित्यभिधीयते॥५॥ हितबुद्धया खलु वचो मयैतदभिधीयते । सदा सुखं न जानामि दुःखमेव सदा वनम् ॥६॥ प, इत्युक्तं विवृणोति-स एवमित्यादिना ॥१॥२॥ सीत इति । मा यथा मनसः सुखं मनसो यथा सुखं भवति तथा माचरेत्यर्थः ॥ ३॥४॥
सीत इति । बहुदोषम् अहिकण्टकादियुक्तत्वात् । कान्तारं महारण्यम् “महारण्ये दुर्गपथे कान्तारं पुनपुंसकम्" इत्यमरः ॥५॥ हितबुद्धयेति । हित ताद्धेतोर्मया निमित्तेन, गुरुता भारो न भविष्यति ॥ २२ ॥ तयति । न निनीषति स्म, नेतुं नैच्छत् सन्निवर्तने सन्निवर्तननिमित्तम् । दुःखितां दुःखित्व ज्ञापनं प्रति ॥ २३ ॥ इति श्रीमहेश्वरतीर्थविरचिताय श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायो 'सप्तविंशः सर्गः ॥ २७ ॥१॥ २ ॥ सीत इति । स्वधर्म स्ववाक्यपरिग्रहप्रयोजनं स्वकुलधर्मम् इहैव स्थित्वा यथा मनसः सुखं भवति, स्वशक्त्यनुसारेणेत्यर्थः । मां मामुद्दिश्याचर । अथवा धर्ममेवाचर, मनसः यथा सुखं भवति तथा माचरेति वार्थः ॥३॥ ४॥ सीत इति । बहुदोषमिति बहवो दोषाः केशाः यस्मिन्निति बहुदोषम्, कान्तारं दुषवेशं बनम् । हि यस्मात् बहुदोषमित्यभिधीयते ॥५॥ हितबुद्धयेति । हितबुयाभिधीयते न तु त्वद्भरणादिप्रयासोपाधिनेत्यर्थः । सदा सर्वकालेपि सुखं
सत्य-बापदृषितलोचनाम् वाध्यमिनकबलादियुक्तलोचनाम् ॥ २॥ बसन इति पुटिङ्गनिर्देशेन पुरुषस्वैव यदा दुःखयाटुल्यं तदा किमु खिया इति सूचयति । बसत इति पाटः ॥ १॥ कान्तायाः ] अरमगं असुखमिति यावात् । यस्मिस्तत्कान्तारमिति बनमभिधीयते । कुतः हि यस्मात् बहुदोषः बहुव्रीहिः । कान्तारं दुस्सा-यमार्गमित्पर्यः । “ कान्तारं वर्म दुर्गमम् " इत्यमरः ॥ ५॥
For Private And Personal Use Only