SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir .रा.म. १७॥ मया कृतमित्याह-मन्य इति । हे लक्ष्मण ! सा पूर्वमावाभ्यामनुभूता शारिका । मत्तः अस्पदपेक्षया प्रीतिविशिष्टेति मन्ये प्रीत्याधिकेति मन्ये । मदपेटी .अ.का. श्या अधिक प्रीति कौसल्याया जनयतीत्यर्थः। यद्वा मदपेक्षया कौसल्यायामधिकप्रीतियुक्तेत्यर्थः । उभयत्र हेतुमाह-यस्या इति । यस्याः शारिकायाः।। स०५३ हे शुक! अरेः आरभूतस्य बिडालस्य पादं दश खण्डय इति। तत् अनुभूतसहशं प्रीतिसञ्जननं वाक्यं श्रूयते, अम्बयेतिशेषः।लोके हि काचित्पोषिता शारिका समीपवर्तिनं शुकं प्रति बिडालं दशदशेति कूजन्ती दृश्यते । यद्वा अरेः कौसल्याशवोः पादं दशेति वाक्यं श्रूयते । पोषितत्वाविशेषेपि शारिकापरिनिवर्तनवाचमप्यनुक्तवतो मम जन्म घिगित्यर्थः । अत्र प्रकरणवलेन भगवद्भजनादप्याचार्य्यसमाश्रयणस्य सुकरोपायत्त्वं दर्शितं भवति । शोचन्त्या अल्पभाग्याया न किञ्चिदुपकुर्वता । पुत्रेण किमपुत्राया मया कार्य्यमरिन्दम ॥ २३॥ "न हम्मयानि तीर्थानि न देवा मृच्छिलामयाः। ते पुनन्त्युरुकालेन दर्शनादेव साधवः ॥" इत्युक्तेः। तथाहि-शारिकेत्यनेन ज्ञानकर्मरूपपक्षद्वयवाना चार्यो लक्ष्यते । स्त्रीलिङ्गेन "स्त्रीप्रायमितरत्सर्वम्" इत्युक्तं भगवत्पारतन्त्र्यमुच्यते। आचार्यों भगवदपेक्षया मोक्षानन्दजननेऽधिक सुकरोपाय इत्यर्थः। "पशुर्मनुष्यः पक्षी वा ये च वैष्णवसंश्रयाः । तेनैव ते प्रयास्यन्ति तद्विष्णोः परमं पदम् ॥” इतिवचनात् । कोयमाचार्य इत्यत आइ-यस्या इति यस्या इति पञ्चमी । यस्मात् तत् गुरुपरम्परया प्राप्तं वाक्यं रहस्यमन्त्ररूपं श्रूयते । कीदृशं वाक्यमित्यवाह शुकेति । हे शुक शुकसमानवर्ण भगवन् ! अरेः विरोधिभूतस्य संसारस्य पादम् आधारम्, संसारबीजभूताहकारममकारावित्यर्थः। “अनात्मन्यात्मवृद्धिा अस्व स्वमिति या मतिः। अविद्या । तरुसम्भूतिबीजमेतद्विधा स्थितम् ॥” इत्युक्तेः । दश निवर्तयेत्यर्थः । एवंरूपं वाक्यं यत्सकाशात् श्रूयते स मत्तः श्रेष्ठ इति सम्बन्धः। प्रकरणेना प्ययमर्थोऽभिव्यज्यते । तथाहि-अयोध्यापुरपर्यायाद्वैकुण्ठान्नित्य विरजां ती संसारकाननं प्रविश्य “दा सुपर्णा सयुजा सखाया समानं वृक्षं परि पस्वजाते । तयोरन्यः पिप्पलं स्वादत्त्यनननन्यो अभिचाकशीति" इति वेदान्तोक्तप्रक्रियया शरीराख्यमेकं वृक्षं जीवेन सहास्थाय "ऋतं पिबन्ती सुकू तस्य लोके गुहां प्रविष्टो परमे पराये " इत्युक्तरीत्या कर्मफलं भोजयन् स्वानुभवालाभक्विष्टमूरिजनोत्कण्ठया वर्तमानः संसारिषु स्वागमनप्रयोजना लाभेन चरमोपायनिष्टामेव परमोपायं निश्चिकायेत्युच्यते ॥ २२ ॥ शोचन्त्या इति । अल्पभाग्यायाः अतएव अपुत्रायाः पुत्रकृतप्रयोजनरहितायाः115 मन्य इति । हे लक्ष्मण ! यस्याः मातृवर्द्धितशारिकायाः। हे शुक ! अरेः अस्मच्छत्रुभूतस्य बिडालस्य पादं दश दशनं कुरु। इत्येवंरूपं तत्तादृशं प्रियजनक १७८॥ पावाक्यं श्रूयते । अम्बयेति शेषः । सा शारिका मत्तः प्रीतिविशिष्टा प्रीतिप्रदानेन प्रीतिजनेन मत्तोऽधिकतरा । अम्बाया इति शेषः । अम्बया वद्धिततिर्यग्जाति शारिकाकृतप्रीतिदानमात्रमपि मातुर्न कृतमिति भावः ॥ २२ ॥ शोचन्या इति । अपुत्रायाः पुत्रकृतप्रयोजनरहितायाः ॥२३॥ २४ ॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy