________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandie
स०११
वा.रा.भ. अथ 'व्यवस्थाप्य महाराजं त्वमिमं वृणुया वरम्' इति मन्थरयोपदिष्टमनुतिष्ठति-तमित्यादिना ॥ १॥ नास्मीति। विप्रकृता रोगग्रस्ता। नार्यकामाऽस्मी टी.अ.कां.
त्यपि द्रष्टव्यम् । निग्रहानुग्रहपक्षं मनसि कृत्वाइ-अभिप्रायः अभिप्रेतोर्थः, अस्तीतिशेषः। त्वया कृतं त्वया प्रतिश्रुतम् । तमिच्छामीति सम्बन्धः॥२॥ प्रतिज्ञामिति । प्रतिज्ञा प्रतिजानीष्व शपथं कुर्वित्यर्थः ॥३॥ तामिति। ईषदुस्मितः भवदाज्ञाकारिणि मयि किं शपथेनेति किश्चिदुद्तस्मितः । यद्वा ।
तुं मन्मथशरैर्विद्धं कामवेगवशानुगम् । उवाच पृथिवीपाल कैकेयी दारुणं वचः॥१॥ नास्मि विप्रकृता देव केन चिन्नावमानिता । अभिप्रायस्तु मे कश्चित्तमिच्छामि त्वया कृतम् ॥२॥ प्रतिज्ञा प्रतिजानीष्व यदि त्वं कर्तुमिच्छसि । अथ तयाहरिष्यामि यदभिप्रार्थितं मया ॥३॥ तामुवाच महातेजाः कैकेयीमीषदुस्मितः। कामी हस्तेन संगृह्य मूर्द्धजेषु शुचिस्मिताम् ॥ ४॥ अवलिप्ते न जानासि त्वत्तः प्रियतमा मम । मनुजो मनुज व्याघ्रादामादन्यो न विद्यते ॥५॥ तेनाजय्येन मुख्येन राघवेण महात्मना । शपे ते जीवनाहेण ब्रूहि यन्मनसे
च्छसि ॥६॥ यं मुहूर्तमपश्यस्तु न जीवेयमहं ध्रुवम् । तेन रामेण कैकेयि शपे ते वचनक्रियाम् ॥ ७॥ अभिप्रेतकरणमीपत्करमित्युत्स्मितः। यद्वा शङ्कितरोगाद्यभावात् हस्तेन सूर्दजेषु संगृह्मति शिरोऽङ्केकृत्वेति भावः । स्वाभिमुखीकरणाय वेणीमवलम्ब्ये तिवार्थः ॥ ४॥ अवलिप्त इति । अवलिप्ते सौभाग्यगर्विते ! मम त्वत्तः प्रियतमा वीणां मध्ये त्वत्तः प्रियतमा नास्ति । रामादन्यो मनुजः प्रियतमो न विद्यते इति जानासीति सम्बन्धः ॥५॥ तेनेति । जीवनाहेण जीवनादपि पूज्येन ॥६॥ अस्यैव विवरणम्-यमिति । ते वचनकियां तव वचनकरणं प्रापिता, भूयः परिपीढयितुमिति निजभशषनादिपीडित एवं पूर्व भर्तारम् अभियवचनेन पुनः परिपीडयितुमुपकान्तवतीत्यर्थः ॥ ४५ ॥ इति श्रीमहेन्चरतीर्थ विरचितायो श्रीरामायणतत्वदीपिकाख्यायामयोध्याकाण्डम्याख्यायां दशमः सर्गः ॥१०॥ १ ॥ नास्मीति । विप्रकृता अभिभूता, मे कश्चिदभिमायोऽभिप्रार्थी नीयोऽस्ति, त्वदेकसंपायः तं त्वया कृतं संपादितमिच्छामीति सम्बन्धः ॥ २ ॥ प्रतिज्ञामिति । कर्तुमिच्छसि यदि तदा प्रतिज्ञामवश्यकर्तप्यताविषयिणी प्रति जानीय । अथ अनन्तरम् । यन्मया प्रार्थितं तबाहरिष्यामि ॥३॥ तामिति । ईषदुस्मितः भवदाज्ञाकारिणि मयि शपथाकाला पूषेति उगतस्मितः ॥ ४ ॥ अव
लिप्त इति । अवलिले मढे श्रीणां मध्ये त्वत्ता नियतमा मम न विद्यते नास्ति, पुरुषाणां मध्ये मनुजन्यानात्पुरुषष्ठानामावन्यो मनुजः भियतमो न विद्यतMuvi पनि न जानासि ॥५॥ तेनेति । अजय्येन शो जेतुमशक्येन, मुख्येन श्रेष्ठण, जाव
तबृहीत्यन्वयः॥६॥ जीवनाहेणेति प्रियतमत्वं प्रकाशितम्, तदेव प्रियतमत्वं दर्शयति-यमिति । मुहूर्तम् अल्पकालम् । ते तव । पचनक्रिया वचनकरणम् । रामेण
For Private And Personal Use Only